Uncategorized

  • Uncategorized

    Shubh Guru Purnima!

    मार्गं दर्शयति यः। Transliteration:mārgaṃ darśayati yaḥ। Hindi translation:मार्गदर्शक English translation:The one who shows the path.प्रेरकः सूचकश्वैव वाचको दर्शकस्तथा।शिक्षको बोधकश्वैव षडेते गुरवः स्मृताः॥ Transliteration:prerakaḥ sūcakaśvaiva vācako darśakastathā।śikṣako bodhakaśvaiva ṣaḍete guravaḥ smṛtāḥ॥ Hindi translation:जो प्रेरणा दे, सूचना दे, पाठ करे, मार्गदर्शन करे,शिक्षा दे, और बोध कराए, ये छः गुरु माने गये हैं। English translation:The one who inspires, one who informs, one who recites, one who guides,one who teaches, and the one who awakens, these are the six Gurus to remember. विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतं ज्ञानम् ।ज्ञानस्य फलं विरतिः विरतिफलं चाश्रवनिरोधः ॥ Transliteration:vinayaphalaṃ śuśrūṣā guruśuśrūṣāphalaṃ śrutaṃ jñānam ।jñānasya phalaṃ viratiḥ viratiphalaṃ cāśravanirodhaḥ ॥ Hindi translation:विनय का फल सेवा है, गुरुसेवा का फल ज्ञान…

  • Uncategorized

    संस्‍कृत निबंध संग्रहण

    संस्‍कृत निबंध संग्रहण (Sanskrit Essay Collection): यहां पर नीचे सभी महत्वपूर्ण संस्‍कृत निबंध लिखे हैं। यह Sanskrit Nibandh सभी कक्षाओं के लिए महत्वपूर्ण साबित होंगे। इन Sanskrit Essay को कक्षा 6th, 7th, 8th, 9th और 10th लिए विशेषकर उपयोग में लाया जाता है और इन कक्षाओं की परीक्षाओं में हर बार पूछा जाता है। इसलिए हम संस्‍कृत निबंध माला Sanskrit Nibandh Mala लेकर आये हैं, जो हर राज्य के छात्रों के माध्यमिक शिक्षा की परीक्षा के लिए बहुत ही उपयोगी साबित होगी। छात्र इन संस्कृत में निबंध को संस्कृत पत्र लेखन, संस्कृत भाषण आदि में भी उपयोग में ले सकते हैं। हमने यहां पर सभी महत्वपूर्ण संस्कृत के निबंध की…

  • Uncategorized

    Happy Independence Day India! स्‍वतंत्रता दिवस।

    ReSanskrit wishes you and every Indian citizen a very happy Independence Day. We have completed 72 years since we got the independence. We have come so far, let us take a moment to remember the ones because of whom we got this liberty. The freedom fighters, the liberators, they are ones because this sanskrit shlok stands true. That it takes a lot good will and penance to be born in India. गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे ।स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ Transliteration:gāyanti devāḥ kila gītakāni dhanyāstu te bhāratabhūmibhāge ।svargāpavargāspadamārgabhūte bhavanti bhūyaḥ puruṣāḥ suratvāt ॥ Hindi Translation:देवगण भी यह गान करते हैं कि जिन्होंने भारतवर्ष में जन्म लिया…

  • Uncategorized

    5 Lines On Snake In Sanskrit

    सर्पः विषं धारयन्ति शरीरे तस्य(Sarpaḥ viṣaṁ dhārayanti śarīre tasya)The snake carries venom within its body. अहिः पतति गर्दभान् स्थानमन्यत्(Ahiḥ patati gardabhān sthānamanyat)The serpent glides swiftly to find another place. सर्पाणां शीतलं जलम् अनुभवामि(Sarpāṇāṁ śītalaṁ jalam anubhavāmi)I feel the cool water of the snakes. नागः मणिं प्रियं पाति(Nāgaḥ maṇiṁ priyaṁ pāti)The serpent guards its precious gem. सर्पदंशात् तपस्विनां मुक्तिः(Sarpadaṁśāt tapasvināṁ muktiḥ)Liberation from the serpent’s bite for ascetics.

  • Uncategorized

    Importance Of Knowledge Essay In Sanskrit

    सर्वेभ्यः प्रियतममद्य निजग्राहकविद्याया गुणस्य महत्त्वं यथाविद्यान्तर्भूतं च विषयान्यनुवर्तमानं विद्यार्थिनो वा अनेकैः दृष्टान्तैः उक्तमस्ति। विद्या जीवनस्याधारः चेति चार्थं समुद्घाटयिष्यामः। विद्यायाः प्रामुख्यम्, सर्वेषां विषयाणाम् उपादेयत्वम् इत्याद्याः गुणाः अस्याः महत्त्वं वक्ष्यामः। प्रथमं, विद्यायाः प्रामुख्यम् उच्यते। अयं विषयः सर्वेषां श्रेष्ठतमः सन् प्रामाण्यं च प्राप्तुं समर्थः। विद्यायाः प्रामुख्यं जीवने आवश्यकं अस्ति। बिना विद्याया अपि न त्वम् समग्रजीवनं लाभस्य अभिवृद्धिर्न च समृद्धिर्न च आधारः स्यात्। द्वितीयं, सर्वेषां विषयाणां उपादेयत्वम् उच्यते। विद्या एव सर्वेषां विषयाणां उपादेयताम् आदातुं शक्या। यथा च अश्वानां ग्राम्याणाम् गान्धारवीणाम् च शास्त्रविषये न कला कस्यचिद् उपादेयतां आदातुं शक्यते तथा विद्या एव सर्वेषां विषयाणां उपादेयतां आदातुं शक्या। अतः विद्याया अभ्यासः आवश्यकः। एवम्, विद्यायाः प्रामुख्यं च सर्वेषां विषयाणां उपादेयताम् च आधारः भविष्यति। अतः ज्ञानस्य महत्त्वम् अत्यन्तं…

  • Uncategorized

    5 Lines on Environment In Sanskrit

    पृथ्वी रक्षति संस्कृति: जीवलोकस्य।(Prithvi rakshati sanskritihi jeevalokasya.) वनस्पतिवाराः उपारकः भवन्ति।(Vanaspativarah uparakah bhavanti.) जलधाराः प्राणिनां जीवनं समर्पयन्ति।(Jaladharaah praninam jeevanam samarpayanti.) वायुः प्राणिनां श्वासो भवति। (Vayuh praninam shvaso bhavati.) परिसरः स्वच्छताया: परिपूर्ण:।(Parisarah svachchhataayah paripurnah.)

  • Uncategorized

    10 Lines On Importance Of Exercise In Sanskrit

    आरोग्यं प्राप्तिं करोति योगः।(Exercise promotes health.) शरीरस्य बलं वर्धयति।(It increases the strength of the body.) मनः शुद्धिं करोति।(It purifies the mind.) रोगनाशनं करोति।(It destroys diseases.) चित्तस्थितिं सुधारयति।(It improves mental stability.) आत्मविश्वासं वर्धयति।(It boosts self-confidence.) धारावाहिका नियमेन सुखं प्रदानम् करोति।(It provides consistent happiness.) आयुर्वृद्धिं करोति।(It enhances longevity.) प्रतिबन्धकशक्तिं वर्धयति।(It increases resistance power.) जीवनस्य गुणान् उन्नतिं करोति।(It enhances the quality of life.)

  • Uncategorized

    10 Lines On Dog In Sanskrit

    श्वान् चतुर्भुजः पशुः अस्ति।(Shvān chaturbhujah paśuh asti.)The dog is a four-legged animal. तस्य स्नानं न अवश्यम्।(Tasya snānam na avaśyam.)Bathing is not necessary for it. श्वानः प्रतिभासं अचिनोति।(Shvānah pratibhāsam achinoti.)The dog senses danger. तस्य अन्नं भक्षयितुं आवश्यकम्।(Tasya annam bhakṣayitum āvaśyakam.)It needs food to eat. श्वानः विशेषाः गंधः अनुभवति।(Shvānah viśeṣāh gandhah anubhavati.)The dog experiences special smells. श्वानः मित्रं क्रीडां करोति।(Shvānah mitram krīḍām karoti.)The dog plays with its friend. तस्य स्वप्नं गच्छति।(Tasya svapnam gacchati.)It goes to sleep. श्वानः लोभम् उपजीवितुम् अभ्ययाति।(Shvānah lobham upajīvitum abhyayāti.)The dog strives to survive. तस्य अपि क्रियाः अवश्याः।(Tasya api kriyāh avaśyāh.)It also has needs. श्वानः मन्दम् आहारं प्रेषयति।(Shvānah mandam āhāram preṣayati.)The dog eats slowly.

  • Uncategorized

    5 Lines On Importance Of Knowledge In Sanskrit

    विद्यायामृतम् धनंKnowledge is the nectar of wealth. विद्याधनं सर्वधनप्रधानंKnowledge is the foremost of all treasures. विद्या ददाति विनयंKnowledge bestows humility. विद्यायामलोकस्य भास्वरतां प्राप्तिःKnowledge leads to enlightenment. विद्यया विनयोद्भवःKnowledge gives rise to humility.

  • Uncategorized

    5 Lines On Horse In Sanskrit

    अश्वः चतुरः पदः प्राणिः वने विहरति।(Aśvaḥ caturaḥ padaḥ prāṇiḥ vane viharati.) अश्वः सुन्दरः चतुरश्च।(Aśvaḥ sundaraḥ caturaśca.) अश्वः वाहनम् उपयाति।(Aśvaḥ vāhanam upayāti.) अश्वः गोषु सदैव स्थितः।(Aśvaḥ goṣu sadaiva sthitaḥ.) अश्वेन सह समुद्रं गमिष्यामि।(Aśvena saha samudraṁ gamiṣyāmi.)

error: Content is protected !!