Uncategorized

5 Lines on Environment In Sanskrit

पृथ्वी रक्षति संस्कृति: जीवलोकस्य।
(Prithvi rakshati sanskritihi jeevalokasya.)

वनस्पतिवाराः उपारकः भवन्ति।
(Vanaspativarah uparakah bhavanti.)

जलधाराः प्राणिनां जीवनं समर्पयन्ति।
(Jaladharaah praninam jeevanam samarpayanti.)

वायुः प्राणिनां श्वासो भवति। (Vayuh praninam shvaso bhavati.)

परिसरः स्वच्छताया: परिपूर्ण:।
(Parisarah svachchhataayah paripurnah.)

Facebook Comments
error: Content is protected !!