Uncategorized

10 Lines On Natural Disaster In Sanskrit

  • प्राकृतिकं आपदान्तं भूमिकमपि न विश्वस्तम्।
  • पृथ्वीसंबद्धं आपदं विश्वव्यापिनमस्ति।
  • आद्यं तं आविवेश तत्पूर्वं भयकरं यदा।
  • प्राच्यां विमुखया दिशा वायुर्जातो विदारया।
  • पृथ्वीविस्फूरितं देहं जलधरा प्रवर्तते।
  • भूमेर्भागे समुत्थानं ज्वलितं वह्निना यथा।
  • तेजोमयं तदात्मानं वारिधारा विमुञ्चति।
  • विसृष्टं वयुना प्राणं मृत्युवत् प्रेतमायते।
  • आपदायां यस्य स्थित्वा मनो विक्षेपयन्ति ताः।
  • तस्मात्तत्रैव सततं भगवन्नारायणमुखम्।
Facebook Comments
error: Content is protected !!