Uncategorized

Holi Speech In Sanskrit

अयं श्रेष्ठ: पर्व: होली, संस्कृतेऽस्मिन् “होलिका” इत्युच्यते। यदा प्रकाश: ज्योति: सूर्य: स्फारयति, होलिकायां प्राज्वल्यते। तत्र संस्कृतेन स्वागतं कृतवानि जनाः, प्रियतमानि स्नेहसम्पन्नानि अप्रियाणि च सर्वाणि विस्मृत्य।

होली पर्वस्य रोमाञ्चकारिणी विशेषत: होलिका दहनं एव प्रमुखं दृश्यते। एतत्पर्वम् भारते प्रतिवर्षं पूजितं भवति, तस्य पर्वस्य निमित्ते संस्कृतेन कथासंग्रह: कृत: गणयितुं शक्यते।

होली नाम्ना भवन्ति नानाविधानि पर्वाणि, भारते अद्यतनेषु दिनेषु सन्ति। यथा बाला: क्रीडा कर्तुं तथा वृद्धा: प्रस्तुतिं कर्तुं, युवका: गानं रचितुं, युवत्य: सम्मिलित्वा रचनासमयं निमित्तं च प्राप्नुवन्ति।

होली पर्वे सर्वेऽपि जना: अतीन्द्रियं कृत्वा सामाजिकानि सम्बन्धानि सञ्जायन्ते। अधिकं पर्वं भारतस्य जीवने स्थापयति, सर्वेषां सखानां सम्बन्धानां स्थापनायै च।

होली यो खेल: दृढं भारतीया: समृद्धि: प्रददाति। समृद्धिं समर्थयन्ति, अपकारस्य सद्गतिं प्राप्नुवन्ति।

इत्थं विचारणीय: अस्माभिरपि आदरणीयं पर्वं यो खेल: होली। आम् अस्मिन् पर्वे सख्यं, समृद्धिं, सन्तोषं च अवाप्य सर्वे भवन्तु।

धन्यवाद:।

Facebook Comments
error: Content is protected !!