Essay

Essay On Importance Of Exercise In Sanskrit

व्यायामः देहस्य अत्यन्तं आवश्यकः अस्ति। न केवलं शरीरस्य स्थैर्यं करोति, बलं वर्धयति, आरोग्यं प्राप्नोति च, अपितु मानसिकं समत्वं वर्धयति। अतः न व्यायामः केवलं शरीरस्य लाभाय, बलाय च अभ्यस्तं स्यात्, तथापि मनोविश्रान्तिरपि प्राप्तिमार्गः भवति।

व्यायामस्य अनेकानि लाभानि सन्ति। प्रथमं, तस्य स्वास्थ्यलाभः। नियमितं व्यायामं कर्तुं योग्यताशक्तिमान् भवति, अथवा निद्रालाभी भवति, ज्ञानविवर्धनमपि वर्धति। द्वितीयं, व्यायामः शरीरस्य रोगाणां निवृत्तिं करोति। अतः निर्विघ्नं जीवनं याति। तृतीयं, व्यायामस्य शक्तिः वर्धति, बलं वर्धति। अतः क्रियाशीलता, दक्षता च वर्धति।

यदि व्यायामं न कृत्वा मनः व्याधिभिः अलब्धं भवति, कार्यशक्तिं न लब्धं च कर्तुं न शक्नुयात्। योगः च संप्रेषितं मनः अत्यन्तं प्रभावी भवति।

व्यायामस्य आवश्यकता अनेन प्रकारेण स्पष्टं प्रतिपादिता। सर्वेषां क्षेत्रेषु व्यायामप्रवृत्तिः अनिवार्या इति स्मृतिः प्रमाणमस्ति। अतः व्यायामं सदा कृत्वा स्वस्थः सन्तु, आरोग्यं लभन्तु।

Facebook Comments
error: Content is protected !!