Essay

Essay on River Ganga In Sanskrit

गङ्गा नदी भारतस्य महानदी अस्ति। सा गौरी, जननी, अमृता च इत्यस्या अद्वितीयत्वं प्रशंसनीयं लोके उपस्थितं सन्। गङ्गायाः प्रवाहः सनातनः अस्ति जीवनान्तकरणं च करोति।

गङ्गायाः तीरे महती भारतीया नगराणि सन्ति। काशी, प्रयाग, वाराणसी इत्यादयः प्रसिद्धा नगराणि अस्मिन् नद्यां स्थिताः। गङ्गायाः तीरे यात्रायाः प्रदर्शनीयानि स्थलानि सन्ति।

गङ्गा नदी स्वच्छतायाः प्रतिष्ठापने योग्यतां प्राप्यते। अतः नदी भारतीयानां जीवनान्तरं प्राप्यते। गङ्गायाः तीरे स्नानं कर्तुं अत्यन्तं पुण्यम् अस्ति, इत्येषा विश्वासस्थापना कृता।

गङ्गायाः सफलतायाः कारणे तां पूज्यां कृत्वा, प्रणामन्ति भारतीयाः। धर्मार्थकाममोक्षार्थम् इत्येषा नदी भारतीयानां जीवनान्तरं चरति।

अतः, गङ्गा नदी भारतीयानां आत्मस्थानं अस्ति। तस्या उपयोगेन जनाः स्वस्थानं प्राप्यन्ति, अतः गङ्गा नदी सर्वत्र स्वागतं क्रियते।

Facebook Comments
error: Content is protected !!