Essay

Essay On Indian National Flag In Sanskrit

तस्य भारतीयस्य राष्ट्रध्वजस्य चिह्नम् अस्ति। सा त्रिरङ्गा इत्युच्यते। त्रिरङ्गस्य सर्वप्रथमं स्वर्णवर्णः अस्ति। सः ध्वजः अद्योदये विभ्रमति। एतत् प्रकाशस्य चिह्नम् अस्ति एव। प्रथमप्रकारं स्वर्णप्रकाशो भारतीयः समुद्रोऽधिकः आत्मज्योतिर्वा इति सिद्धम्। तदभिज्ञाने भारतीयस्य अध्यात्मिकस्य समुद्रस्य सन्दर्भे भारतीयः स्वर्णप्रकाशः अस्ति।

अन्तिमप्रकारं ध्वजः त्रिरङ्गः अस्ति। तत्र प्रथमः पीतवर्णः अस्ति। तद्ध्वजस्य उत्तरभागे अस्ति। अत्र पीतवर्णः अवतरति। तदभिज्ञाने भारतीयस्य भूमिः, भारतस्य भव्यत्वे अद्योदये पीतवर्णः अभिन्नमस्ति।

अन्तिमस्य प्रकारस्य ध्वजः सः सद्भावेऽभिन्नः अद्योदयः अभिविभ्रमति। सः तृतीयप्रकारः ध्वजः एव अद्योदयः। अत्र आकाशे नीलवर्णः अवतरति। तदभिज्ञाने नीलवर्णः अकाशः भारतीयानां चिह्नमस्ति।

इत्थं त्रिरङ्गस्य ध्वजस्य भारतीयस्य सामाजिकस्थित्या च पौराणिकम् अर्थं च विविधं प्रकाशमस्ति। यतः भारतीयस्य अतीते वर्तमाने च समये ध्वजस्य अद्योदयः स्थितोऽस्ति। अतोऽत्र सामाजिकस्य चिह्नस्य स्थानं विभागं च प्रकटयति। इत्थं ध्वजस्य प्रतिपादनम् अन्यतमं भारतीयानां सामाजिकव्यवहाराणां व्यक्त्यादि सहैव भवति।

Facebook Comments
error: Content is protected !!