Essay

Essay On Soil In Sanskrit

सोमवारे प्रकृतिः भूमिः उपेक्षणीया नास्ति। यदा विचार्यमाणा तत्र सर्वजीविनाम् आश्रयः, तदा भूमिः अत्यन्तं महत्त्वं लभते। भूमिः सर्वभूतानां आश्रयः अस्ति, तस्य निर्मूलनं सर्वजीविनां नाशं विधातुं शक्यते। एषा भूमिः धराधारायाः रूपयिष्यति।

भूमिर्निर्मूलनेन विनाशिता न भविष्यति, किन्तु यथा वृक्षस्य अग्निना दह्यमानस्य पूर्वमपि विनाशः अवश्यं भवति, तथा भूमिः निर्मूलनेन विनाशिता न भविष्यति। तस्य समुद्रतटवती अपि सञ्चारं कर्तुं शक्या नितरां अस्ति।

भूमिर्ह्येकः अतिशयी सम्पत्तिः। तस्य समृद्धिः यथा नगानां पुष्पफलानां च वृद्धिः, तथैव जनानामपि समृद्धिः भूमौ साध्यते। यथा उत्तमाः प्राणिनः भूमौ आवासं कुर्वन्ति, तथा उत्तमं सङ्गच्छन्ति ते भूमिम् आश्रयः भवन्ति।

सोमवारे प्रकृतिः सर्वेषां भूमिरवस्थिता एव। भूमिः अत्यन्तं महत्त्वं प्राप्नुवन्ति, यथा तस्याः समुद्रतटवती सञ्चारं कर्तुं शक्या नितरां अस्ति। भूमिः एकः अतिशयी सम्पत्तिः अस्ति, यतः तस्याः समृद्धिः सर्वेषां लाभाय भविष्यति। भूमिः उत्तमं सङ्गच्छन्ति सर्वेऽपि जनाः।

एतादृशी भूमिः सर्वभूतानां आश्रयः अस्ति। एषा भूमिः धराधारायाः रूपयिष्यति, तस्या निर्मूलनं सर्वजीविनां नाशं विधातुं शक्यते। भूमिर्ह्येकः प्राणिनामपि आश्रयः अस्ति, अतः भूमिं सम्भाव्य स्तुत्यम् आह।

Facebook Comments
error: Content is protected !!