Essay

5 Lines On Moon In Sanskrit

चन्द्रमा ग्रहः सर्वात्मना प्रकाशं करोति।
(Chandrama grahaḥ sarvātmanā prakāśaṁ karoti.)

सः सोमराजा नवनीतधाराभिः चित्रितः।
(Saḥ somarājā navanītadhārābhiḥ citritaḥ.)

तस्य प्रकाशं स्वयं नही प्रकाशते, तस्मात् सः शशिः कथ्यते।
(Tasya prakāśaṁ svayaṁ nahī prakāśate, tasmāt saḥ śaśiḥ kathyate.)

तस्य चायं नाम चन्द्रमा।
(Tasya cāyaṁ nāma chandramā.)

इति संस्कृते प्रस्तुतं चन्द्रमहास्यं।
(Iti saṁskṛte prastutaṁ chandramahāsyaṁ.)

Facebook Comments
error: Content is protected !!