Essay

10 Lines On Library In Sanskrit

पुस्तकालयं विद्यार्थिनां साधनं भवति।
(Pustakālayaṁ vidyārthināṁ sādhanam bhavati.)

संस्कृति-संज्ञानं उपलभ्यते पुस्तकालये।
(Saṁskṛti-sañjñānaṁ upalabhyate pustakālaye.)

ज्ञानस्य प्रवर्धनं पुस्तकालयेन सम्भवति।
(Jñānasya pravardhanaṁ pustakālyena sambhavati.)

पुस्तकालये शास्त्राणि, काव्यानि च संगृह्णीयन्ते।
(Pustakālye śāstrāṇi, kāvyāni ca saṁgṛhṇīyante.)

तत्त्वज्ञानं, कला-सम्पदा च अत्र प्राप्तव्या।
(Tattvajñānaṁ, kalā-sampadā ca atra prāptavyā.)

पुस्तकालये संस्कृतविद्या अत्यन्तं प्रशस्ता अस्ति।
(Pustakālye saṁskṛtavidyā atyantaṁ praśastā asti.)

शास्त्राध्ययनं यत्र सरलं कर्तुं शक्यते।
(Śāstrādhyayanaṁ yatra saralaṁ kartuṁ śakyate.)

विद्यार्थिनां चिन्ताशक्तिः बढति पुस्तकालये।
(Vidyārthināṁ cintāśaktiḥ baḍhati pustakālye.)

पुस्तकालये शास्त्रीयपरिचयः सम्प्राप्तव्यः।
(Pustakālye śāstrīyaparicayaḥ samprāptavyaḥ.)

विद्यार्थिनः सर्वेषां सह प्रेमयुक्तितः अध्ययनं च कर्तव्यम्।
(Vidyārthinaḥ sarveṣāṁ saha premayuktitaḥ adhyayanaṁ ca kartavyam.)

Facebook Comments
error: Content is protected !!