Essay

Drug Abuse Essay In Sanskrit

नशा यदि संयोजनं आवश्यकं भवति, तदा मनुष्याः व्यसनं विकसयिष्यन्ति। नशायाः प्रभावात् मनुष्यः विवेकशक्तिहानात् प्रतिपद्यते। तस्मात् नशापहाराय तत्सविकारजन्यान् नीतियोजनानि आवश्यकानि भवन्ति।

नशा यः प्रमादं करोति, स अपरिहार्यं दुःखं याति। नशायाः परिणामानि विभिन्नाः भवन्ति, यथा स्वास्थ्यहानिः, आत्महत्या, पारिवारिकः विवादः, अपराधः इत्यादि।

नशायाः उपायाः परिशीलयन्ति, यथा ध्यानयोगः, धार्मिकाः सत्सङ्गः, क्रीडासमृद्धिः, पुस्तकाध्ययनं चेति। सर्वेषां हेतूनां परमं साधनं विवेकः एव भवति।

नशायाः अनिवार्यात्मकं उपचारं कुर्वन्ति सर्वाणि समुदायाः। तेषां मुख्यं लक्षणं संवेदनशक्तिहानिः एव भवति। अतः सर्वे समाजाः नशायाः निवारणे सहकारिभूताः भवन्तु।

Facebook Comments
error: Content is protected !!