family of four walking at the street
Essay

Parents Essay in Sanskrit

संसारे सर्वेभ्यः प्राणिभ्यः अतीव महत्त्वं अस्ति। सर्वेषाम प्राणिनां जीवने, परमं सुखं समागतं भवति यत्र पितरौ सहयोगी भवन्ति। पिता माता च सम्भवान्ति, एतौ जीवने सर्वेभ्यः प्राणिभ्यः अतीव महत्त्वपूर्णौ अस्ते।

पितरौ सर्वस्य लोकस्य आधारौ भवन्ति। एतौ द्वौ लोकान् सृष्ट्वा, जीवान्ति च संरक्षणे सर्वजगतां निरूपितौ भवन्ति। पितरौ संसारस्य निर्माणे अत्यन्त सहायकौ भवन्ति, ते अपने उत्तमपुत्रपुत्रीभ्याम् उपयुक्तौ शिक्षणं प्रदाय तेषां उत्तमां नैतिकतां शिक्षयन्ति। पितृभक्तिः, मातृभक्तिश्च सर्वासाम् गुणानां मूलमस्ति।

पुत्रपुत्री तौ भाग्यशाली अस्ति यत्र पितरौ उच्चस्थितिं गताव् अध्ययने च समर्थौ भवन्तः, सर्वत्र अच्छा वर्तन्ते च। सा वाङ्मयी भवति, तौ अद्वितीयया सख्या सम्बद्धौ भवन्ति, तौ दुःखस्यापि सहायकारिणौ भवन्ति।

पुत्रपुत्री तौ परमं सौख्यं प्रदान्ति यत्र पितरौ उच्चस्थितिं गताव् अध्ययने च समर्थौ भवन्ति। एतौ सर्वदा धन्या भवन्ति, एतौ सदा संगच्छन्ति, एतौ शिक्षणं प्राप्नुवन्ति, एतौ सदा सम्मानितौ भवन्ति।

पितरौ सर्वत्र परमं पूज्यावस्थायां भवन्ति, यत्र एतौ वास्तविकतया पूज्यावस्थायां गताव् तत्र सर्वे जनाः अद्भुतं सम्मानं अर्हन्ति। तौ सर्वदा सुखिनी भवन्ति, एतौ सर्वदा शान्तिमन्तौ भवन्ति, एतौ सर्वदा प्रेमयुक्तौ भवन्ति।

इत्थं, पितरौ संसारे सर्वेभ्यः प्राणिभ्यः अतीव महत्त्वपूर्णौ अस्ते। एतौ सर्वदा सुखमेव जीवन्ति, एतौ सर्वदा अध्ययने च समर्थौ भवन्ति, एतौ सर्वदा धन्याः भवन्ति। इत्थं, पितृभक्तिः, मातृभक्तिश्च सर्वासाम् गुणानां मूलमस्ति।

Facebook Comments
error: Content is protected !!