Essay

Essay on National Flag In Sanskrit

राष्ट्रध्वजं अत्यन्तं महत्त्वं यत्र निहितं तत्र विविधाः आधाराः वर्तन्ते। यतः यातायामं एव राष्ट्रस्य एकत्वं स्फीतम् अभिवदति। स च ध्वजः सामाजिकं तत्त्वं प्रतिपादयन् सर्वानां जातीनां एकत्वं दर्शयति। एषः ध्वजः सामर्थ्यं, स्थैर्यं च प्रतिपादयति, जनानां सामूहिकत्वं स्पष्टीकरोति।

राष्ट्रध्वजं एक विशेषात्मकं प्रतीकम् अधिकारं एव प्रतिनिधयति। यथा, रंगमालाः, आकृतिः, चिह्नानि यथा-योग्यं समाह्वयन्ति, तथा राष्ट्रस्य स्वाभिमानं, सामर्थ्यं च स्पष्टीकरोति।

राष्ट्रध्वजस्य अर्थं च प्रतिपादयति। वर्णाः, चिह्नानि राष्ट्रस्य इतिहासं, संस्कृतिं, स्वाधीनतां, एकतां, शक्तिं च स्मरयन्ति। एषः ध्वजः संस्कृतिः, अद्भुतं इतिहासं, वीरत्वं, व्यापारं, धर्मं, औदार्यं च प्रतिनिधयति।

राष्ट्रध्वजस्य अन्यं विशेषं प्रतिपादयति – संरक्षणं। एषः ध्वजः सर्वदा राष्ट्रस्य स्मरणीयः, सज्जन्यः च स्तानं यथा अन्याः भवन्ति।

इत्थं राष्ट्रध्वजं सर्वत्र अत्यन्तं महत्त्वं धारयति, अस्मिन् ध्वजे राष्ट्रस्य अद्वितीयं स्वरूपं, समृद्धिं च प्रतिपादयन्ति। एषः ध्वजः एकस्य नागरस्य, एकस्य राष्ट्रस्य च साधारणं प्रतीकं भवति।

Facebook Comments
error: Content is protected !!