Uncategorized

Nutritious Diet Essay In Sanskrit

समयेषु जीवनस्य समृद्धिः एवं स्वस्थताया आवश्यकीयं अन्नस्य प्रयोजनं अस्ति। सुखं जीवनं जीवन्तं यत्र शारीरिकं एवं मानसिकं समृद्धिं प्राप्नोति। तस्मात्, सुष्टु भोजनम् अभ्यस्यताम्।

प्राचीनेषु कालेषु, भारतस्य वैदिकयोग्याः शिक्षाः भोजनस्य नियमयोग्यताम् सूचयन्ति। अयं विचारः पुनः आरब्धः स्वास्थ्ययोग्यायाः जीवनस्य अन्यथाभावं निवारयितुम् इच्छामः।

सदा जीवनं योजयितुं, समीपस्थस्य परिवारस्य भोजनम् आहरणं समीचिनोति। सुष्टु भोजनं भोजने समयं निश्चययित्वा, प्रायः भोजनं रात्रौ अन्यत्र न क्रियते।

निरपेक्षा आहारसेवने योग्याः शिक्षाः याः शरीरस्य पोषणाय, विकासाय, शक्तिप्रदाय, अपि च रोगनिराकरणाय च कार्या: तासु सर्वेषु कालेषु सदा अनुसर्तव्या:।

सम्मिश्रिता: अन्नपदार्था: विविधानि भवन्ति, यथा प्रोटीनानि, विटामिन्स्, मिनेरल्स्, फाइबर्स्, फैट्स् आदिः। एतानि सर्वाणि पदार्थानि सुष्टु भोजने अवश्यं भवन्ति।

सुष्टु भोजने पर्यन्तं मधुरं भोजनम् तुल्यं परिमाणं न क्रियते। तथापि, विविधानि अन्नपदार्थानि यथा धान्यानि, धान्यपदार्थानि, मांसखाद्यानि, तण्डुलानि, फलानि, सब्जीः आदि संपूर्णं भोजनं समर्पयितुं शक्नुयात्।

सुष्टु भोजनं पर्यन्तं प्रायः दिनकर्मणि सुष्टु व्यायामः अपि कृतव्यः। अधिकः आहारसेवनं अति स्वास्थ्यदानी न भवति, अपि च अतिसुष्टुः व्यायामः सर्वेषां लक्ष्यान्तरमाश्रयति।

एवं योगासनानि च सुष्टु जीवनस्य अवश्यम् भवन्ति। योगः तु शरीरस्य चित्तस्य च अत्यन्तं लाभकरः। सुष्टु योगासनानि व्यायामानि च क्रियतव्यानि।

समाधानात्मकं जीवनं यत्र सुष्टु भोजनं, सुष्टु व्यायामः, सुष्टु योगासनानि सम्यग्दण्डशय्यासनं च समाहिततां प्राप्नोति। तदेव धार्मिकश्च स्वास्थ्यदायी च जीवनम् सुष्टु जीवनम् अभविष्यति।

Facebook Comments
error: Content is protected !!