Uncategorized

Importance Of Knowledge Essay In Sanskrit

सर्वेभ्यः प्रियतममद्य निजग्राहकविद्याया गुणस्य महत्त्वं यथाविद्यान्तर्भूतं च विषयान्यनुवर्तमानं विद्यार्थिनो वा अनेकैः दृष्टान्तैः उक्तमस्ति। विद्या जीवनस्याधारः चेति चार्थं समुद्घाटयिष्यामः। विद्यायाः प्रामुख्यम्, सर्वेषां विषयाणाम् उपादेयत्वम् इत्याद्याः गुणाः अस्याः महत्त्वं वक्ष्यामः।

प्रथमं, विद्यायाः प्रामुख्यम् उच्यते। अयं विषयः सर्वेषां श्रेष्ठतमः सन् प्रामाण्यं च प्राप्तुं समर्थः। विद्यायाः प्रामुख्यं जीवने आवश्यकं अस्ति। बिना विद्याया अपि न त्वम् समग्रजीवनं लाभस्य अभिवृद्धिर्न च समृद्धिर्न च आधारः स्यात्।

द्वितीयं, सर्वेषां विषयाणां उपादेयत्वम् उच्यते। विद्या एव सर्वेषां विषयाणां उपादेयताम् आदातुं शक्या। यथा च अश्वानां ग्राम्याणाम् गान्धारवीणाम् च शास्त्रविषये न कला कस्यचिद् उपादेयतां आदातुं शक्यते तथा विद्या एव सर्वेषां विषयाणां उपादेयतां आदातुं शक्या। अतः विद्याया अभ्यासः आवश्यकः।

एवम्, विद्यायाः प्रामुख्यं च सर्वेषां विषयाणां उपादेयताम् च आधारः भविष्यति। अतः ज्ञानस्य महत्त्वम् अत्यन्तं प्रमाणमस्ति।

Facebook Comments
error: Content is protected !!