Uncategorized

Essay On Winter Season In Sanskrit

सर्दी ऋतुः षडृतवः ऋतवः अस्ति। तासां मध्ये सर्दी ऋतुः एकः अस्ति। योऽयं ऋतुः ग्रीष्मस्यान्ते समाप्तः, शरद् ऋतोः पूर्वे प्रारभ्यते। सर्दी ऋतोः प्रारम्भे हिमः वर्षति, वायुः शीतलः भवति, ग्रामेषु लोहिताः पुष्पाणि न विकसन्ति, नद्यः शीतलानि भवन्ति, पर्वताः शिखराणि शीतलानि भवन्ति।

सर्दी ऋतौ दिनान्तरं लघुतमं भवति अथवा अन्धकारः अधिकं रहति। रात्रौ तापम् अधिकं प्राप्तं यथा तूष्णीं भवति। जलं शीतलं भवति, नद्यः शीतलानि स्वरूपाणि धारयन्ति, वन्यजनाः शीतलाः भवन्ति।

सर्दी ऋतौ विविधाः खेलाः खेलन्ति यथा पर्वतस्थाः हिमगुंडा इत्यनेकानि नामानि धारयन्ति। सफेद हिमः भूमिं आवृत्तं करोति, इतराणि रूपाणि रचयन्ति। बच्चाः हिमस्कुल्लीनाः नगरस्थानेषु आनन्देन खेलन्ति, रथाः गाडीः शीतले पथे प्रयान्ति।

सर्दी ऋतौ वन्यजनाः शीतलं प्राणिनं करोति यथा मृगाः, व्याघ्राः, मृगया अथवा नकुलाः। सर्दीषु सुप्ताः जले प्रविष्टाः वर्षाण्तरेषु उत्तीर्णाः भवन्ति।

सर्दी ऋतुः एकः अनेकानि अह्नीनि आनन्देन योज्यानि भवन्ति। तस्यां ऋतौ वायुः शीतलः भवति, वन्यजनाः सुखेन विहरन्ति, वातावरणं शीतलं भवति।

एषः सर्दी ऋतुः समृद्धिः, सौभाग्यं, आनन्दं, सुखं च ददाति। एतस्मिन्नेव काले मित्राणि भ्रातृभाग्यं च लभन्ति, दिनान्तरे ते अन्यत्र गन्तुं शक्नुवन्ति।

अस्मिन् ऋतौ नगरेषु विशेषः समारोहाः आयोज्याः भवन्ति यथा मार्गशीर्षे अथवा माघे मासे यथा शिवरात्रिः।

एवं सर्दी ऋतुः अनेकानि अनुभवानि प्रददाति, साधूनां आशीर्वादम् आप्नोति च।

Facebook Comments
error: Content is protected !!