Basant Panchami
Quotes/ Wishes

Wishes On Basant Panchami In Sanskrit

बसंतपञ्चम्यां संस्कृते परिचयः:

बसंतपञ्चमि संस्कृते हिन्दू कैलासी शाखायां उत्पन्नम् एकं पर्वः अस्ति। इदं उत्सवं माघमासस्य शुक्लपक्षस्य पञ्चम्यां आरभ्यते, जनपदानां विविधेषु भागेषु भिन्नप्रकारैः मनायते।

बसंतपञ्चम्यां प्रकृष्टा देवता सरस्वती, विद्यायाः देवता, विद्यारूपेण पूज्यते। सरस्वतीदेवीं पूजां कुर्वन्ति विद्यार्थिनः, कलाविदाः, साहित्यिकाः च, ये शुक्लवसनाः विराजन्ति।

बसंतपञ्चम्यां पुष्पवर्षिणी शीतलानी भूमीनि सर्वतः पुष्टिं लभन्ति, वनेषु पुष्पाणि विकसन्ति, फलानि पुष्टिप्रदानि भवन्ति। सूर्यस्य उत्तरायणसमये उत्पन्ना बसंतपञ्चम्यां आर्थिकः, सामाजिकः, सांस्कृतिकः सुखोपभोगः उत्पन्नः भवति।

इत्थं बसंतपञ्चमि संस्कृते हिन्दू समाजे महत्त्वपूर्णं स्थानं गच्छति, जनानां च आत्मविकासाय विद्यायाः प्राप्तये च समर्पितमस्ति।

बसंतपञ्चम्याः शुभाशयाः!

Translation: (Basantapañcamyāḥ śubhāśayāḥ!)

Translation In English: Happy Basant Panchami!

सरस्वत्यै नमः। बसंतपञ्चमि शुभं भवतु।

Translation: (Sarasvatyai namaḥ. Basantapañcami śubhaṁ bhavatu.)

Translation In English: Salutations to Saraswati. May Basant Panchami bring goodness.

बसंतपञ्चम्याः कुसुमिता भवन्तु।

Translation: (Basantapañcamyāḥ kusumitā bhavantu.)

Translation In English: May your Basant Panchami be filled with blossoms.

सरस्वती देव्यै नमः, बसंतपञ्चम्याः शुभं भवतु।

Translation: (Sarasvatī deyvai namaḥ, basantapañcamyāḥ śubhaṁ bhavatu.)

Translation In English: Salutations to Goddess Saraswati. May Basant Panchami bring goodness.

बसंतपञ्चमि की हार्दिक शुभकामनाएँ।

Translation: (Basantapañcami kī hārdika śubhakāmanā’īṁ.)

Translation In English: Heartfelt wishes for Basant Panchami.

Facebook Comments
error: Content is protected !!