Basant Panchami
Quotes/ Wishes

Basant Panchami Quotes In Sanskrit

बसंतपञ्चम्यां पर्वे संस्कृते:

बसंतपञ्चमी इति एकः हिन्दू पर्वः सन्ततः आचर्यते, यः माघमासस्य शुक्लपक्षे पञ्चम्यां विशेषेण समर्पितः। एषः पर्वः वसन्तस्य प्रारम्भं सूचयति एव च, यः सूर्यस्य उत्तरायणे सम्पन्ने वसन्तौ आरम्भेऽपि एकं प्रमुखं आचरणीयं करोति।

बसंतपञ्चम्यां श्रीसरस्वतीदेवी पूजनं विशेषेण कृतमस्ति। श्रीसरस्वतीदेवी विद्यायाः देवता अस्ति, तस्याः वाग्देवतारूपेण पूजा क्रियते। छात्राः विद्यायाः प्रतिष्ठानं प्राप्नुवन्ति, गुणान् विकसन्ति च, अतः बसंतपञ्चम्यां विशेषेण विद्यार्थिनः आचरन्ति एव।

इत्यादिभिः सुष्टु पूजितं बसंतपञ्चमी पर्वं संस्कृतभाषयां सूचितमस्ति।

वसन्तपञ्चम्यां बज्रमणिगलद्वारां प्राप्तवान् धन्यः समस्तभूतानि भुवि विदाधातु।

Transliteration:

Vasanta pañcamyāṁ bajra maṇi galar dvārāṁ prāptavān dhanyaḥ samasta bhūtāni bhuvividādhātu.

Translation In English:

May one who has reached the door adorned with the radiance of the Vajra (Lotus) on Basant Panchami be blessed, and may prosperity be bestowed upon all beings on Earth.

Facebook Comments
error: Content is protected !!