Basant Panchami
Quotes/ Wishes

Vasant Panchami Quotes In Sanskrit

सर्वेभ्यः नमः।

बसन्तपञ्चमी नाम एका हिन्दू पर्वन्तर्गत आसीत्। एषः पर्वः वासन्तस्य आरम्भे आगच्छति और्जितं समर्थनं च भवति। वासन्ते प्रकृतिरूपिणी भवति, यत्र सर्वाणि वन्यानि पुष्पाणि च प्रकाशमानानि भवन्ति। तस्मिन् समये बसन्तपञ्चमी पर्वः सम्प्रकृतया मन्यते।

बसन्तपञ्चम्याम् सूर्योदये च, वसन्तपुष्पाणि यानि विविधानि भवन्ति, तानि सर्वेभ्यः ब्राह्मणेभ्यः दानं कुर्युः। पुष्पैः देवताः पूजिताः सन्ति, यथा सरस्वती देवी। बसन्तपञ्चम्याम् या देवी सरस्वती आसीत्, तामेव पूजयितुं आगमिष्यति।

बसन्तपञ्चमी एकः विद्यायाः पर्वः अस्ति। इति हिन्दूधर्मे सरस्वती देवी ज्ञानम् अथवा विद्या का प्रतीकः मान्यते। इस पर्वे सरस्वती देवी पूजां कुर्वन्ति, ज्ञानेन विवृतिं यान्ति च अतः विद्यायाः सर्वेभ्यः अनुग्रहं करोमि।

बसन्तपञ्चमी नाम एकः क्रीडापर्वः अस्ति। इति भारते खगोलशास्त्रस्य अनुसारं, वासन्तिक ऋतुसमाप्तेः दिने एकः खेलः आरम्भः भवति। लोगः यथा रंगबिरंगी पतंगानि उडान्ति, बसन्तपञ्चम्यां उडान्ति इति मान्यन्ते।

इत्थं, बसन्तपञ्चमी एकः हिन्दू समुदायस्य उत्सवः अस्ति, यस्मिन् वासन्ते सरस्वती पूजा, खेलाः, और विद्यार्थिनां समृद्धिः भवति। एषः पर्वः समृद्धिकारकः एव अस्ति यः सर्वेभ्यः अनुग्रहं करोति।

वसंतपञ्चमीशुभाशयाः।

भावार्थः

बसन्त पंचमी की शुभकामनाएं।

वसंतपञ्चमी उत्सवस्य शुभाशयाः।

भावार्थः

आपको बसन्त पंचमी उत्सव की शुभकामनाएं।

वसंतपञ्चमीशुभाशयाः।

भावार्थः

बसंत पंचमी की शुभेच्छा।

महो अर्णः सरस्वती प्र चेतयति केतुना।
धियो विश्वा वि राजति।।

भावार्थः

हे मां सरस्वती देवी, अपने इस विशाल सागर से आप हम सभी को ज्ञान प्रदान कर रही है। कृपा करके इस पूरे संसार को अपार बुद्धि से सुशोभित करें।

‘यथा भेदं’ न पश्यामि शिवविष्ण्वर्कपद्मजान्।
तथा ममास्तु विश्वात्मा शंकर: शंकर: सदा।।

भावार्थः

मैं विष्णु व शिव और ब्रम्हा और सूर्य में कोई अंतर नहीं करता, शंकर जो विश्वात्मा है वो सबका कल्याण करने वाला है। दूसरे शंकर शब्द का अर्थ है-शं कल्याणं करोति।

गेहूं: स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यम्।
तिलगुडलड्डुकवत् सम्बन्धेऽस्तु सुवृत्तत्त्वम्।।

भावार्थः

तिल के समान हमारा सभी का मन हो, जैसे गुड़ मीठा होता है उतने मीठे हमारे शब्द हो। तिल और गुड़ जितनी प्रबलता से जुड़े होते हैं उसके जैसे हम सभी के सम्बन्ध हो।

भास्करस्य यथा तेजो मकरस्थस्य वर्धते।
तथैव भवतां तेजो वर्धतामिति कामये।।

भावार्थः

जिस प्रकार मकर राशि में सूर्य का तेज बढ़ता जाता है, ठीक उसी प्रकार आपके स्वास्थ्य और समृद्धि भी बढ़ती जाएं ऐसी हम कामना करते हैं।

Facebook Comments
error: Content is protected !!