Speech

Speech On Ganeshotsav In Sanskrit

सुप्रभातम्। आदित्याय नमः।

सभायां सर्वेभ्यः सुस्वागतमस्तु। आज्ञापयामि गणेशाय नमः।

प्रिय मित्राः, आचार्याः, अतीत-अगत-वर्तमानकाल-परिचिताः एव सर्वे।

आज्ञापयामि गणेश चतुर्थ्याम् उपस्थिताः सर्वे। गणपति, विघ्नहर्ता, विद्यार्थि-बुद्धि-विवर्धनकरः च, आपत्काले सर्वजनेभ्यः सहायकरः च, यो अन्यत्र तत्र च स्थितः सर्वासु दिक्षु विजयी भवतु।

गणेश चतुर्थ्यां नानाप्रकारैः पूजाक्रियाभिः, मन्त्रैः, गानैः सह सन्तुष्टः सर्वान् कारयतु। आत्मविशेषेण गणपतिं पूजयित्वा, आशीर्वादं प्राप्नोति। यो यः कुर्वति यो यो बुद्धिं प्राप्नोति यः यो विद्यां यो यो धनं यो यो विजयी भवति, तं तं गणेशं पूजयामि।

गणपतिं पूजयित्वा नानाप्रकारैः नैवेद्यैः, धूपैः, दीपैः, मोदकैः, फलैः, पुष्पैः, धनैः च समर्पयामि। गणेशः सर्वाणि कार्याणि सिद्धयन्ति इति मन्यते। तस्मात् गणेशपूजां सविधिवत् कुर्वीत।

गणपति बप्पा मोरया! गणेशचतुर्थियां सखा सर्वजनानां भवतु।

धन्यवादः।

Facebook Comments
error: Content is protected !!