Basant Panchami
Speech

Basant Panchami Speech In Sanskrit

सर्वेभ्यः नमः।
आदित्याय विद्महे वसुधाया धीमहि। तन्नो सरस्वती प्रचोदयात्।

आचार्यवर्याय नमः। उत्तिष्ठते, जाग्रते, प्राप्य वरान् निबोधत।

प्रिय सभाग्रहे सज्जनाः अस्तु।

अहम्भाष्यामि बसन्तपञ्चम्याः संबन्धे। बसन्तपञ्चमी भारते एकादशे मासे जन्मनी प्रतिष्ठिता अस्ति। यत्र सदा सरस्वती देवी विराजति।

बसन्तपञ्चम्यां सरस्वती पूजा क्रियते। अस्याः पूजायाः समये विद्यार्थिनः सरस्वतीमन्त्राणि पठन्ति, पुस्तकानि पूजयन्ति च। शिक्षकः-शिक्षिकाः यथा योग्यं उपहास्यन्ति, तथा विद्यार्थिनः अवगुणान् त्यक्त्वा शुभगुणान् अधिगच्छन्ति।

बसन्तपञ्चम्यां नवीनानि वस्त्राणि धारणीयानि भवन्ति। सज्जनाः यौवनिका वस्त्राणि धारयन्ति। बालाः वसन्तमहोत्सवे बसन्तरागान् गायन्ति, खेलन्ति, उत्सवं मनायन्ति।

बसन्तपञ्चमि योग्यतां प्राप्नोति। सरस्वतीदेवी विद्यायाः सर्वाभिवृद्धिं करोतु। वसन्तस्य प्रागृह्य आयाति रुतुः। वसन्ते फलानि फलयन्ति। बसन्तपञ्चमि सरस्वतीदेवीः स्मृता गयत्री वर्तते।

आपत्तिमुक्तये सर्वेभ्यः क्षम्यतां प्रयच्छामि।
धन्यवादः।

Facebook Comments
error: Content is protected !!