Artical

Poem On Ganesh Chaturthi In Sanskrit

सुपुत्राय सुमुखाय विद्महे
गजाननाय धीमहि
तन्नो गणेश प्रचोदयात्॥

वक्रतुण्डाय विघ्ननाशिने
गणाधिपाय धीमहि
तन्नो गणेश प्रचोदयात्॥

धृतराष्ट्रो विनयोगोधृतः
कुण्डली कुलावान्
विकटः खलसूदनोऽबलो
विराजमानो गणेश्वरः॥

अभीप्सितं चास्य देवस्य
दरिद्रो न भवेन्नशः
महाकविः कवितार्थश्रीः
कविराजन्यपूजितः॥

सर्वकार्येषु सर्वदा
विघ्ननाशः प्रचोदयात्
गजाननो गजवाहनः
गजेन्द्रः विनयोद्धृतः॥

सर्वज्ञः सर्वविद्येशः
सर्वाधारः सर्वस्वः
सर्वात्मा सर्वदृष्टिः
सर्वानुग्रहकारणम्॥

तस्य वास्त्रं कञ्चिद्दिव्यं
मृणालद्यूतिकं कपिः
स्त्रीजीवितमुदीक्षितं
स्याद्विज्ञाने सुरापतिः॥

गजाननं भूतगणादिसेवितं
कपित्थ जंबूफलसारभक्षितम्
उमासुतं शोकविनाशकारणं
नमामि विघ्नेश्वरपादपङ्कजम्॥

Facebook Comments
error: Content is protected !!