Artical

Republic Day Poem In Sanskrit

स्वागतम्!

गणतन्त्र दिनस्य सुदीप्ति-प्रकाशे, भारतस्य सर्वेभ्यः साधुभ्यः सह स्वागतम्! एषः दिनः अत्यन्त महत्त्वपूर्णः भारतीय समाजस्य इतिहासे स्थितः अस्ति, यः गणतन्त्र नाम्ना अभिज्ञानं प्राप्तुं कृतः। एषः दिनः प्रतिवर्षे चन्द्रमस्य सप्तम्यां मासे, जनवर्यां तिथौ समर्पितः अस्ति।

गणतन्त्र दिनस्य पर्वे, भारतीय समृद्धिः, संरचना, एकता, और स्वतन्त्रतायाः पुनर्निर्माणम् समर्थानं करोति। यहाँ भारतीय नागरिकाः एकस्मिन अस्मिन दिने, समृद्धिं एव स्मृत्वा, अपने देशस्य गौरवं समर्थनं करन्ति च।

एषः दिनः भारतीय संविधानस्य प्रमुख रचनात्मक अभ्यर्थनायाः दिनः अस्ति, यः नागरिकानां साधारित्यं, स्वतन्त्रतायाः अधिकाराणि, और न्यायपालिकायाः प्राधिकृत्यां स्थापयति।

आजञ्जन्नाथयोः आशीर्वादेन, भारतस्य समृद्धिं, एकताम्, और शान्तिं प्राप्तुं काङ्क्षन्ति सर्वे भवन्तु।

धन्यवादः।

Sanskrit Poem:

सर्वेभ्यः सज्जनाभ्यः संगच्छामो यात्रां समृद्धया।
प्रजासुखाय भारतस्य समृद्धिरस्तु नित्यदा॥

तार्क्ष्यवारि समुद्रेषु विकसन्ती सुवर्णधाराः।
गङ्गायाः सरितां सर्वां शुद्धया पूरयामो दिनरात्रिषु॥

समृद्धिस्तु राजते भूमिर्वर्धमाना सुखेन तु।
प्रजाः समृद्धिराशास्ते सर्वेभ्यः सज्जनेभ्यः॥

Translation:

Together, let us embark on a journey with prosperity,
For the joy of the people, may India flourish eternally.

Like golden streams in the ocean’s expanse,
Let all rivers flow, pure in their dance.

Prosperity reigns in the land with might,
Growing steadily, bringing joy and light.

May the people thrive in goodness and grace,
Guided by virtue in every place.

Facebook Comments
error: Content is protected !!