Quotes/ Wishes

Quotes On 26 January in Sanskrit

स्वागतम्!

प्रजासुखाय लोकस्य समृद्धये च, समाजस्य परिपूर्णतया च, धर्मस्य रक्षणाय च, भारतस्य संविधानस्य उद्दीपनाय च, यत्रा धर्मः तत्र जयः। ऐतिहासिकं दिनं यः राष्ट्रीयः पर्वः, प्रतिवर्षं शत्रुसङ्घर्षणाय, स्वतंत्रताया च समर्पितः,आत्मनिर्भरताया च महोत्सवः, भारतस्य गणराज्यस्य उत्थाने च, सर्वेषां साधारणां नागराणां हृदये निवासतु।

संविधानेन स्थापिता भारतीया गणराज्य, यत्रा न्यायः प्रधानं, धर्मः सर्वेषां अध्यक्षः, स्वतंत्रता समृद्धिः च प्रतिष्ठिताः, सर्वे भारतीया एकत्र समागताः। यदा यदा हि धर्मस्य ग्लानिर्भवति भारते, अभ्युत्थानमाधर्मस्य तदात्मानं सृजाम्यहम्। समृद्धिर्भवतु भारते, सर्वे भारतीयाः, सुखी भवन्तु सर्वे, जय हिन्द!

स्वतंत्रतायाः समृद्धिरस्तु नो राष्ट्रे।

Translation: (svatantratāyāḥ samṛddhirastu no rāṣṭre)

Translation In English: May prosperity be in our nation through freedom.

अनेकानि नामानि भारतस्य, समृद्धिरस्तु सर्वेषां।

Translation:(anekāni nāmāni bhāratasya, samṛddhirastu sarveṣāṁ)

Translation In English: India, with many names, may prosperity be for all.

संविधानेन समृद्धिः स्थिरा स्यात्।

Translation:(saṁvidhānena samṛddhiḥ sthirā syāt)

Translation In English: May stability come through the Constitution.

गणतन्त्रस्य ज्योतिः प्रज्वलिता भारते।

Translation:(gaṇatantrasya jyotiḥ prajvalitā bhārate)

Translation In English: The light of the Republic shines in India.

सर्वे भारतस्य नागरिकाः स्वतन्त्राः भवन्तु।

Translation:(sarve bhāratasya nāgarikāḥ svatantrāḥ bhavantu)

Translation In English: May all citizens of India be free.

Facebook Comments
error: Content is protected !!