Essay

World Environment Day Essay In Sanskrit

विश्व पर्यावरण दिवसः एकः महत्त्वपूर्णः दिवसः अस्ति जिस्मिना विश्वभरे मानवाः सार्वभौमिकस्य पर्यावरणस्य महत्त्वं स्मरन्ति च, आदर्शं पर्यावरणं सज्जन्ति च। इदं दिवसं जूनमासस्य प्रथमदिवसे सम्पद्यते तथा परिस्थितिगतविशेषाणि, तत्समाजिकानि परिचितानि कार्यानि च योजनीयानि भवन्ति।

विश्व पर्यावरण दिवसस्य उद्देश्यं पर्यावरणस्य महत्त्वं जनानाम् अवगाहितुं परिचितानां जागरूकतां च प्रोत्साहितुं वा सर्वमिदं कार्यं कृत्वा सार्वभौमिकपर्यावरणसंरक्षणाय यथाशक्तिं कार्यमिति विशेषः दिवसस्य उद्देश्यः स्यात्।

विश्व पर्यावरण दिवसः एकः अत्यन्तमहत्त्वपूर्णः दिवसः अस्ति जिस्मिना जीवाः एकत्र समागता वार्ताः विचाराश्च आदर्शयति विविधकार्याः च आचरितवन्ति तथाच परिसरं साफं करोति, वनस्पतिः अभिवृद्धिं करोति, प्राणिनः अभिवृद्धिं करोति। इत्येवं अतिप्राचीना धर्माः शिक्षाः प्रदर्शयति।

विश्व पर्यावरण दिवसे विविधाः कार्यक्रमाः आयोज्यन्ते, सर्वमिदं अनेकत्वं विद्यते योजनीयानि च विविधानि विशेषाणि कार्याणि च यथोक्तिक्रमेण सम्पद्यन्ते। अतः विश्व पर्यावरण दिवसस्य अभिवृद्धिः, सर्वसामान्यस्य अभिवृद्धिः च समयप्रतियोगिता इत्येतत् निर्वाचितं भवति।

विश्व पर्यावरण दिवसस्य आयोजने विविधानि कार्यक्रमाणि समाप्तानि भवन्ति, सर्वेऽपि वातावरणानि स्वच्छानि कृत्वा, पर्यावरणमित्रतां प्रति उत्कृष्टान्याचरन्ति। इत्येवं विश्वपर्यावरणदिवसस्य पराक्रमः सफलः भवति।

अतः विश्व पर्यावरण दिवसे सर्वे सहकारिणः, सम्पादकाः, निदेशकाः च विशेषं परिश्रमं करोतु। विश्व पर्यावरण दिवसस्य साधनानि स्वीकार्याणि सन्तु, सर्वे सान्त्वयन्तु, विश्वपर्यावरणसञ्चयाय यथाशक्तं सहयोजनाय च सहकार्यं करोतु।

अधिकाः जनाः प्रतिनिधिजनाः विविधाः विधानानि आयोजयन्ति यथा यथा एव उपायाः पर्यावरणस्य रक्षणाय यथाशक्तिं कार्यमिति चिन्तयन्ति।

विश्व पर्यावरण दिवसस्य अन्ते सर्वे सहकारिणः सर्वे सहभागिनः विविधाः कार्यक्रमाणि समाप्तानि भवन्ति। यानि च नानाकार्याणि, उपायानि, यथाशक्तं राज्ये, शाखायां उपाध्यायः, प्रतिष्ठाने च कार्यमिति सर्वाणि सर्वमन्त्रिभिः प्रदर्शितानि भवन्ति।

अतः सर्वे सहकारिणः सम्पादकाः विश्वपर्यावरणदिवसस्य उत्सवस्य अभिवृद्धिं कर्तुं परिश्रमं कुर्वन्तु। विश्व पर्यावरण दिवसस्य समापने सभास्य आयोजकस्य नाम, राष्ट्रपतेरनाम, विशेषकः भाषणः, विभिन्नानि पुरस्काराणि, विशेषग्राम्यविज्ञानं च प्रदर्शनीयं च विविधानि उपायानि सर्वे आचरन्तु इत्येवं सर्वे यथाशक्तं पर्यावरणसंरक्षणं कार्यमिति सम्भाषणाय निश्चितं स्यात्।

एवं विश्व पर्यावरण दिवसस्य परिसमाप्तौ विभिन्नानि व्याख्यानानि, प्रतियोगिताः, रंगमञ्चाः, दिव्यांशाः च आयोज्यन्ते, यानि सर्वेऽपि सहकारिणः सम्मिलिताः सन्ति। इत्येतेषु कार्येषु योजनीयानि सज्जनानाम् उपायानि समयेन समयं कृत्वा पर्यावरणमित्रतां प्रति यथाशक्तं सहकार्यं कुर्वन्ति।

Facebook Comments
error: Content is protected !!