Essay

Essay on Importance Of Water In Sanskrit

जलमेव सर्वजनिना प्रियं वपुः। स एष पाणीयस्य उत्कृष्टतमं गुणः। यथा सर्वे प्राणिनः जलेन जीवन्ति, तथा जलं सर्वजनैः प्रीतिकरं भवति। एतेन जलेन समृद्धिः, उद्योगः, वाणिज्यं च सम्भवन्ति।

जलं प्रदुष्टं वा पवित्रं वा जीवन्ति विश्वे जनाः। तस्मात् जलस्य पवित्रतायाः विशेषः महत्त्वं भवति। निर्मलं जलं प्रदातुं प्रतियत्नं कुर्वन्ति सर्वेऽपि लोकाः। जलस्य महत्त्वं विचिन्तयन्तु मनुष्याः, तद्यथा ते समृद्धिं लभन्तु।

जलमेव जीवनाधारः अस्ति। अन्नं जलं च समाश्रित्य प्राणिनां जीवनं सम्भवति। तस्मात् जलस्य प्राणिनां जीवने विशेषः महत्त्वं अस्ति। जलं न उपयुज्यमानं प्राणिनो हन्ति, तस्मात् जलस्य प्राणिनां सर्वेषां प्रतिष्ठायां महत्त्वं भवति।

अत्र जलस्य परिमाणमपि विचार्यते। जलस्य परिमाणं अत्यन्तं महत्त्वं भवति। जलं यत्र अधिकं, तत्र समृद्धिः अधिका भवति। अतः समृद्धिदायकं जलं सम्पद्यते, तस्मात् जलस्य परिमाणं प्रत्येकं व्यक्तिं प्रेरयति जलपोषणेन।

संस्कृते प्राचीने काव्ये, ग्रन्थेषु जलस्य महत्त्वं प्रशंसितं भवति। ऋग्वेदे, जलं देवतानां गोप्ता अस्ति इत्युक्तं विद्यते। एतेन जलेन संसारस्य संचारः, पुनरुत्थानं च सम्भवति। अतः जलस्य महत्त्वं उच्यते।

अत्र संस्कृते लेखः प्रस्तुतः। जलस्य महत्त्वं अधिकं विचिन्तयन्तु मनुष्याः, तद्यथा समृद्धिं, शान्तिं च लभन्तु।

Facebook Comments
error: Content is protected !!