Essay

10 Lines on Importance Of Water In Sanskrit

जलस्य महत्त्वं प्राणिनां जीवने।
(Importance of water in the life of living beings)

जलं हि सर्वाणि भूतानि सञ्जीवयति।
(Water sustains all living beings)

जलस्य अभावे जीवानां संकटः उत्पद्यते।
(In the absence of water, there arises a crisis for living beings)

जले स्थले च प्राणिनां स्थानं स्यात्।
(Water provides habitat for living beings in water and on land)

जलस्य पावकस्य नाशं करोति।
(Water extinguishes fire)

जले स्नानं कृत्वा प्राणिनः पवनं धारयन्ति।
(Bathing in water purifies living beings)

जलं निर्मूल्य जीवाः अपवादं न कुर्वन्ति।
(Without wasting water, living beings do not commit sin)

जलं सर्वदा शुद्धं भवति।
(Water is always pure)

जलस्य अन्तर्निहितं संस्कारं करोति।
(Water brings about internal purification)

जलं लवणं च नाशयति।
(Water also eliminates salt)

Facebook Comments
error: Content is protected !!