Essay

5 Lines On River In Sanskrit

  • नदी अम्बुधारा चेति, प्रकृतिर्देवता स्त्रियः।
  • गंगा, यमुना, सरस्वती, सिन्धुः, नर्मदा च पञ्चमः।
  • नदानां समागमे तु पुण्यं लभते मन्मतः।
  • नदीषु सर्वकर्माणि स्नानं सन्तानधारणम्।
  • अप्सरसां निवासस्थानं, नदीनामिति कथ्यते।
Facebook Comments
error: Content is protected !!