Speech

Speech On Ganesh Chaturthi In Sanskrit

सम्मान्यतः प्राचीने भारते, अनेके हिन्दू धर्मानुयायिनः विभिन्ने देवतायाः पूजां कुर्वन्ति। तेषां मध्ये गणपतिः एकः अत्यन्त प्रसिद्धः देवता अस्ति। तस्य उपासना विशेषरूपेण भारते एकदिने गणेश चतुर्थ्यां भवति, ज्ञाते हि तत्र दिने गणेश अवतरितः भगवान् आपत्तिविनाशनाय इति।

गणेश चतुर्थ्यां यो भारतीयः पूजयेत्, स धन्यः, भाग्यशाली च भवति। गणेशस्य रूपम्, गुणाः, और योग्यताः अत्यन्त प्रशंसनीयाः आसन्ति। गजाननः, एकदन्तः, विघ्नेश्वरः, वक्रतुण्डः, विनायकः इत्यादी गणपतेः नामानि सर्वेषां अभिवादनानि च अस्ति।

गणेशस्य रूपम् आकारशीलं अस्ति, एकदन्तः वक्रतुण्डः च भगवान् विशेषतः विचारितुं योग्यः इति मन्यन्ते। गजाननस्य रूपम् हठेन विकसति, एकदन्तस्य रूपम् आत्मसंयमे समर्थतां प्रदर्शयति, वक्रतुण्डस्य रूपम् प्रवृत्तिनिवृत्तिप्रधानताम् अनुकरोति। इत्येते गणपतेः रूपाणि विद्यन्ति, जीवने प्रत्येके क्षणे गुणानुसारं आदर्शानि साधयन्ति।

गणेशस्य एकदन्तत्वे निहितं अर्थं जानन्ति विद्वांसः – एकदन्तो ध्वस्तकायः यस्मिन् दन्ते एकः सम्पूर्णः अस्ति, स एकदन्तः। एकदन्तत्वं साध्यमाने मनुष्ये ब्रह्मचर्ये समर्थतां दर्शयति, एकदन्तत्वं साध्यमाने विषयेषु संगत्या नाशाय इति मन्यन्ते।

गजाननस्य रूपस्य अर्थः अस्ति – गजः अस्ति एव ननाम्ना यस्य सः, गजाननः इति ब्राह्मणाः आहुः। गजाननस्य रूपम् आकारशीलं अस्ति, ज्ञानमुद्रया सह यस्य बाहुः सः, आकारशीलं यस्य वधूः सः, तेन गजाननः इति नाम्ना विख्यातः अस्ति।

विघ्नेश्वरस्य अर्थः अस्ति – विघ्नानां ईशः यस्मिन् सः, विघ्नेश्वरः इति ब्राह्मणाः आहुः। विघ्नेश्वरस्य रूपम् अत्यन्त प्रसन्नम् अस्ति, विघ्नानां नाशकत्वे समर्थतां प्रदर्शयति।

गणेश चतुर्थ्यां पूजने सर्वेषां अनेके उपायाः अस्ति। गणेशाय नमः, गणपतये नमः, वक्रतुण्डाय नमः इत्यादिः मन्त्रः प्रायः प्रयुज्यते। विभिन्ने द्रव्याणि भगवते आर्पयन्ति। फलानि, फूलानि, धूपं, दीपं, नैवेद्यानि, ताम्बूलं इत्यादिनि यज्ञस्य अङ्गानि भगवते आर्पयन्ति। यावद्वसन्तं तावद्व्रतं कर्तव्यम्, यथा सम्भवं विशेषतः गजाननः पूजनीयः अस्ति।

गणेश चतुर्थ्यां पूजने विभिन्ने राष्ट्रीयेषु भागेषु अत्यन्त आनन्दः दृश्यते। लोकस्य एकतायाः, सज्जीवस्य संस्कृतस्य पुनरुत्थानस्य, आत्मनिर्भरत्वस्य एतेषाम् उत्कृष्टानि पर्वाणि गणेश चतुर्थ्यां समर्पयितुं शक्नुवन्ति।

अस्मिन् पर्वे गणेशस्य पूजने सर्वेषां सहजं आत्मनिर्भरत्वम्, समर्पणशीलतां, उत्साहं, आत्मविकासार्थं प्रेरयति। इत्थं, गणेश चतुर्थ्यां पूजने सर्वेषां आराधनायाम् अत्यन्त महत्त्वपूर्णं स्थानं अस्ति, भारतीयसंस्कृतेः एक अमूर्तिमूर्तः सर्वस्य अभ्यन्तरे निवसति। गणपतिं प्रसन्नं कृत्वा, योगक्षेमप्रदं च, सर्वान् कार्यान् सिद्धयति। अतः, गणेश चतुर्थ्यां यः कश्चन व्यक्तिः आत्मनिर्भरत्वम्, समर्पणशीलताम्, उत्साहं, आत्मविकासार्थं स्थापयति, स एव समृद्धिमान् भवति। गणपतिं पूजयन्ति सर्वे, गणपतिं नमन्ति सर्वे। गणपतिं प्रसन्नं कृत्वा, सर्वान् कार्यान् सिद्धयन्ति सर्वे।

धन्यवादः।

Facebook Comments
error: Content is protected !!