Essay on Shri Rama in Sanskrit, Hindi, English | DailyHomeStudy
Knowledge

Essay on Shri Rama in Sanskrit, Hindi, English | DailyHomeStudy

Write an essay on Shri Rama in Sanskrit.  The essay on Shri Rama is written in Sanskrit along with English Transliteration.  The meaning in Hindi and English is also explained.  The essay on Shri Rama is short and easy essay in Sanskrit.  It can be used by school or college going students or any other one who is learning Sanskrit.

Transliteration, meaning in English and Hindi translation are given below.

श्रीरामः विषये संस्कृते निबन्धः

श्रीरामः मम प्रियः देवः। श्रीरामः विष्णोः सप्तमः अवतारः। भगवान् नारायणः त्रेतायुगे श्रीरामरूपेण अवतारं गृहीतवान्।

कौसल्यादशरथयोः एषः पुत्रः। तस्य त्रयः भ्रातरः आसन्। ते भरतः, लक्ष्मणः शत्रुघ्नः च इति। श्रीरामः अयोध्यायां निवसति स्म​। एतस्य भार्या सीता। लवः कुशः च श्रीरामस्य पुत्रौ। श्रीरामः मर्यादापुरुषोत्तमः अस्ति। “संयमः” इति श्रीरामस्य​ वैशिष्ट्यम्। सः एकपत्नीव्रतम् अपालयत्। तस्य सकलं चरित्रं जनाः आदर्शरूपं मन्यन्ते। सीतापतिः, राघवः, रघुनन्दनः इति तस्य अन्यनामानि।

पितुः वचनं पालयितुं सः वनम् अगच्छत्। तस्य जीवने वालिवधः, सागरे सेतुनिर्माणं, रावणवधः ईदृशाः नैकाः महत्त्वपूर्णघटनाः सन्ति। वनात् आगत्य श्रीरामः अयोध्याराजः अभवत्। अञ्जनीपुत्रः (पवनसुतः) श्रीरामस्य परमभक्तः।

श्रीरामः सर्वत्र लोकप्रियः अस्ति। श्रीरामः भारतीयानाम् आराध्यदेवः अस्ति।

Essay on Shri Rama in Sanskrit Transliteration

śrīrāmaḥ mama priyaḥ devaḥ। śrīrāmaḥ viṣṇoḥ saptamaḥ avatāraḥ। bhagavān nārāyaṇaḥ tretāyuge śrīrāmarūpeṇa avatāraṃ gṛhītavān।

kausalyādaśarathayoḥ eṣaḥ putraḥ। tasya trayaḥ bhrātaraḥ āsan। te bharataḥ, lakṣmaṇaḥ śatrughnaḥ ca iti। śrīrāmaḥ ayodhyāyāṃ nivasati sma​। etasya bhāryā sītā। lavaḥ kuśaḥ ca śrīrāmasya putrau। śrīrāmaḥ maryādāpuruṣottamaḥ asti। “saṃyamaḥ” iti śrīrāmasya​ vaiśiṣṭyam। saḥ ekapatnīvratam apālayat। tasya sakalaṃ caritraṃ janāḥ ādarśarūpaṃ manyante। sītāpatiḥ, rāghavaḥ, raghunandanaḥ iti tasya anyanāmāni।

pituḥ vacanaṃ pālayituṃ saḥ vanam agacchat। tasya jīvane vālivadhaḥ, sāgare setunirmāṇaṃ, rāvaṇavadhaḥ īdṛśāḥ naikāḥ mahattvapūrṇaghaṭanāḥ santi। vanāt āgatya śrīrāmaḥ ayodhyārājaḥ abhavat। añjanīputraḥ (pavanasutaḥ) śrīrāmasya paramabhaktaḥ।

śrīrāmaḥ sarvatra lokapriyaḥ asti। śrīrāmaḥ bhāratīyānām ārādhyadevaḥ asti।

Essay on Shri Rama in English

Shri Ram is my favourite deity. Shri Ram is the seventh avatar of Shri Vishnu. Shri Narayana took the avatar of Shri Ram in the Tretayuga.

He is the son of Queen Kausalya and King Dasharatha. He had three brothers. They were Bharata, Lakshamana and Shatrughna. Shri Ram resided in Ayodhya. Sita was his wife. Lava and Kusha were the sons of Shri Ram. Shri Ram is the Maryada Purushottam, he who follows the rules. Calmness was the speciality of Shri Ram. He followed the “Ekapatnivrata”, i.e. having one wife. People refer to him as an ideal in all walks of life. Some of his other names include Sitapati, Raghava, Raghunandana, etc.

To follow the orders of his father, he accepted exile to the forest. There were many important incidents in his life, like – Valivadha, building a bridge across the sea to Lanka, Ravanavadha, etc. After returning from exile, Shri Rama was crowned as king. Shri Hanuman is his greatest devotee.

Shri Ram is admired by all. Shri Ram is one of the most beloved deities of all Indians.

Essay on Shri Rama in Hindi

भगवान श्री राम पर निबंध

श्रीराम मेरे प्रिय देव हैं। श्रीराम विष्णू के सातवाँ अवतार हैं। भगवान नारायण ने त्रेतायुग में श्रीराम के रूप में अवतार लिया।

श्रीराम राणी कौसल्या और राजा दशरथ के पुत्र। उनके तीन भाई थे। वे भरत, लक्ष्मण और शत्रुघ्न। श्रीराम अयोध्या में रहते थे। उनकी पत्नी सीता देवी। लव और कुश उनके पुत्र। श्रीराम मर्यादापुरुषोत्तम हैं। “संयम” यह श्रीराम का वैशिष्ट्य है। उन्होंने एकपत्नीव्रत का पालन किया। उनके संपूर्ण चरित्र को लोग आदर्श मानते हैं। सीतापति, राघव, रघुनंदन ये उनके और नाम हैं।

पिता के वचन के पालन के लिए वह वन में ग​ए। उनके जीवन में वालिवध, सागर पर सेतु बांधना, रावणवध ऐसी अनेक घटनाएँ हुई। वनवास से आने के बाद श्रीराम अयोध्या के राजा बने। अंजनीपुत्र पवनसुत हनुमान श्रीराम के परमभक्त।

श्रीराम सर्वत्र लोकप्रिय हैं। श्रीराम भारतीयों के आराध्यदैवत हैं।

Facebook Comments
error: Content is protected !!