Essay

School Essay In Sanskrit

विद्यालयः विद्यायां अलयं अस्ति। अतः सर्वेषां जीवने विद्यालयस्य महत्त्वं अस्ति। विद्यालये विद्यार्थीः अध्ययनं करोति। ते विद्यायां प्राप्तिं करोति। विद्यालये गुरुः शिक्षकाः उपस्थिताः भवन्ति। ते विद्यार्थीभ्यः विद्यां प्रदायन्ति। गुरवः तेषां मार्गदर्शकाः भवन्ति।

विद्यालये विविधविधाः क्रियाः अभ्यस्ताः भवन्ति। तत्र शिक्षणं प्रमुखं अस्ति। विद्यालये विद्यार्थिनः नैतिकशिक्षा दीयते। विद्यालये साहसिकता विकसिता भवति।

विद्यालये सामाजिकसम्बन्धाः प्रवर्तन्ते। विद्यालये सहसेवायाः आवश्यकता अस्ति।

विद्यालयस्य वातावरणं सुखी भवति। विद्यालये शारीरिकशिक्षा अपि दीयते।

एतेषां कारणात् विद्यालयः आदर्शः संसारे अस्ति। विद्यालये विद्यार्थिनः सदैव आत्मनिर्भरत्वं विकसयन्ति।

Facebook Comments
error: Content is protected !!