Essay

10 Lines On Lion In Sanskrit

सिंहः वनस्य राजा अस्ति।
(Siṁhaḥ vanasya rājā asti.)

सिंहः विक्रमी च शौर्यवान् च।
(Siṁhaḥ vikramī ca śauryavān ca.)

तस्य देहस्य रजताधारः आहारः।
(Tasya dehasya rajatādhāraḥ āhāraḥ.)

सिंहस्य विविधा विविधानि रंगाणि भवन्ति।
(Siṁhasya vividhā vividhāni raṅgāṇi bhavanti.)

उद्धतं मुखं धारयन्तः, सिंहा अतिभृष्टं दृश्यन्ते।
(Uddhataṁ mukhaṁ dhārayantaḥ, siṁhā atibhṛṣṭaṁ dṛśyante.)

ते स्वतन्त्राः एव भवन्ति।
(Te svatantrāḥ eva bhavanti.)

अस्य देहस्य शक्तिः अतिवल्वान भवति।
(Asya dehasya śaktiḥ ativālvān bhavati.)

सिंहो वनजीवान् भक्षयति।
(Siṁho vanajīvān bhakṣayati.)

तस्य प्रतीकं राजा, सिंहः, अभिनिष्पद्यते।
(Tasya pratīkaṁ rājā, siṁhaḥ, abhiniṣpadyate.)

न भयं लभते सिंहः, धैर्यं तस्य सहायिका भवति।
(Na bhayaṁ labhate siṁhaḥ, dhairyaṁ tasya sahāyikā bhavati.)

Facebook Comments
error: Content is protected !!