Quotes/ Wishes

Republic Day Wishes in Sanskrit

स्वतंत्रतादिनं यः भारते परंपरागतं न संगृह्णाति, तस्य नाम “गणतन्त्रदिनम्”। गणतन्त्रदिनं भारतस्य एकमेव ऐतिहासिकं दिनं अस्ति, यः सन् १९५० महात्मा गान्धी समर्थने स्वतन्त्रं प्राप्तं तत्रापि भारतस्य न्यूनतमस्त्री राष्ट्रमित्युपपन्नं, ततः सन् १९५० भारतस्य गणतन्त्रं भूत्। गणतन्त्रदिने योज्यम् आसीत् २६ जनवर्याम् भारतस्य गणराज्यभावनाया: स्थापनायै च। इतिहासे यद्यपि बहवः संघर्षाः आसन्, तथापि यः दिनः महत्त्वपूर्णः एव भवति, तस्मिन् दिने गणतन्त्रदिने भारतीयभूतः समृद्धिं, एकान्तता, औपचारिकभाषणानि, छायाचित्राणि इत्यादिकं करोति।

  1. सर्वेभ्यः भारतस्य नागरिकेभ्यः गणतंत्रदिने शुभाशयाः।
    (Sarvebhyaḥ Bhāratasya Nāgarikebhyaḥ Gaṇatantradiṇe śubhāśayāḥ.)
  2. भारतस्य गणराज्ये सर्वेभ्यः नागरिकेभ्यः कुतूहलपूर्णाः शुभदिनाः।
    (Bhāratasya Gaṇarājye Sarvebhyaḥ Nāgarikebhyaḥ Kutūhalapūrṇāḥ śubhadināḥ.)
  3. गणतंत्रदिने भारतस्य सर्वेभ्यः सुखशान्तिः सुखमायुरस्तु।
    (Gaṇatantradiṇe Bhāratasya Sarvebhyaḥ Sukhaśāntiḥ Sukhamāyurastu.)
  4. सर्वेभ्यः भारतीयाः सज्जनाः गणतंत्रदिने शुभकामनाः।
    (Sarvebhyaḥ Bhāratīyāḥ Sajjanāḥ Gaṇatantradiṇe śubhakāmanāḥ.)
  5. भारतस्य गणराज्ये सर्वेभ्यः सुखशान्तिः भवतु।
    (Bhāratasya Gaṇarājye Sarvebhyaḥ Sukhaśāntiḥ Bhavatu.)
Facebook Comments
error: Content is protected !!