Essay

Indian National Flag Essay In Sanskrit

भारतस्य राष्ट्रध्वजः अत्यन्तं महत्त्वं प्राप्तः। तस्य रङ्गमाला त्रिरङ्गा इत्याहुः, तस्य रक्तं, सफेदं, हरितं च रङ्गाणि अद्वितीयाणि अस्ति। रक्तं खलु धर्मं, सफेदं शान्तिं, हरितं अभिवादनं इति प्रतिपादयन्ति। राष्ट्रध्वजः ध्वजः त्रिरङ्गः अभिन्नतया भारतीयाणां देशभक्तिस्थानं प्रतिपादयति। ध्वजवाहिनं विशेषं यशस्विनं अपि स्यात्, राष्ट्रध्वजस्य भव्यता यथाशक्ति प्रतिपादिता भवति।

भारतस्य राष्ट्रध्वजः तस्या अनेकेषु समाजिकानां विवाहगुरूणां एव मार्गदर्शकः भवति। यानि नियमानि, नियमाणि अनेकधार्मिकानां भारतीयाणां एकता, संस्कृतिसाम्यम् इत्येतत् राष्ट्रध्वजेन व्यक्तित्वेन अभिवाद्यन्ति।

भारतीयाणां प्रतिजन्यं स्वतन्त्रताभिमानं, संस्कृतिपरायणता, एकता इत्यादयः गुणाः ध्वजमालायाः रूपेण प्रतिपाद्यन्ते। राष्ट्रध्वजस्य यथार्थतः एकता, समरसता, स्वतन्त्रता, न्याय इत्यादीनि भारतीया लक्षणानि व्यक्ति व्यक्ति प्रतिबिम्बन्ति। येषां साक्षात्कारेन सदाभावेन राष्ट्रध्वजप्रतीकं भारतीया आत्मत्यागं एव कर्तुं शक्नुवन्ति, तेषामेव प्रज्ञा ध्वजस्य रहस्यमिति उपाख्यातम्।

भारतस्य राष्ट्रध्वजस्य सान्निध्यं सर्वदा अत्यन्तं महत्त्वमापन्नं अस्ति। ध्वजायाः प्रतीकत्वे अपि राष्ट्रध्वजं भारतीयाणां प्रत्येकमात्मा, सामाजिकजीवनस्य सर्वथाव्याप्तिः, स्वातंत्र्यम्, अभिवादनं इत्यादयः स्थानं लभन्ते। भारतस्य राष्ट्रध्वजस्य स्थायित्वं, यशस्वित्वं च सर्वेषां भारतीयाणां सामान्यप्रतिमानमिति ध्वजः संस्कृतेन व्याख्यातः।

Facebook Comments
error: Content is protected !!