Essay

Republic Day Paragraph In Sanskrit

प्रजासुखाय भारतस्य इतिहासे, सततं परिश्रमेण च जीवन्ती सर्वांगीणी विकस्यती। अयं समृद्धि-पुरुषार्थस्य अभिवृद्धिर्भारतीयसमाजे सम्भवति। तत्र धर्मः, अर्थः, कामः, और मोक्षः इति चतुर्विधं पुरुषार्थं शिक्षया निरूपितमस्ति।

गणतन्त्र-दिवसस्य एकं महत्त्वं भारतस्य संस्कृते निरूपितमस्ति। एषः दिनः सत्तारूपेण गणराज्यस्य स्थापनाय भारतीयानां अद्भुतचरितानि जर्जरीकृतानि स्मृत्वा, राष्ट्रपतिर्भूत्वा, भारतीयानां दैवी योजनायाः प्रथमं प्रयत्नं कृतवान् डॉ. राजेन्द्र प्रसादः।सततं योजनासु प्रेरिताः भारतीयाः, दुर्गमतराणि परिस्थितयः अतीते त्यक्त्वा सशक्तं गणराज्यं स्थापयितुं समर्थाः भवन्ति। तेषां नायकत्वेन अनेकानि विजयानि प्राप्तानि सन्ति।आज्ञापयन्ति राजन्यः साधूनां धर्माचरणं कर्तुं, यज्ञानि च कर्तुं, देवतासु प्रार्थनां च कर्तुं, सदा एकत्वं राष्ट्रस्य अनुसरन्ति। एतादृशं समृद्धिपुरुषार्थं शिक्षणायाः फलं भारते दृष्टमस्ति।इतिहासे भारतस्य अस्मिन्नध्वनि एकः अतीव महत्त्वपूर्णः दिनः गणतन्त्र-दिवसः नाम भविष्यति। एतस्मिन् दिने भारतदेशः गणराज्यभावम् प्राप्नोति इति स्वतन्त्रतायाः उपहासं कर्तुं विद्यते। इत्थं, समृद्धिरेव भारते सततं अस्तु।

Facebook Comments
error: Content is protected !!