Essay

Essay On Sun In Sanskrit

सूर्यः अतिशयं प्रमुखः तारागणः अस्ति ज्योतिरूपः, सूर्योदये सन्ध्यायां च सूर्यास्ते यदा भवति। तस्य ग्रहणगत्या सूर्यक्षेत्रं सूर्यस्य चक्षुर्मण्डलं क्रीडति। तत्र सूर्यः प्रकाशं ददाति, जीवनं जलं तथा जलमूलानि वन्यानि च उत्पादयति।

सूर्यः एषः परिश्रमी, प्रज्वलितः अतीव सुखं सदा प्रदानं करोति। न केवलं सूर्यः भौतिकस्य जगतः अन्नदाता अस्ति, बल्कि सूर्यः आत्मा अपि मानवस्य जीवनं परिपालयति। सूर्यस्य सञ्चारः सदैव निरन्तरं भवति, अतः एषः स्थित्यपद्धतिः नियमानुसारं चलति। सूर्यस्य उदयः अमृतस्य प्रतीकं अस्ति, ज्ञानस्य प्रकाशं सूर्ये वर्धमानं आत्मज्ञाने च लोके उज्ज्वलति।

सूर्यस्य स्वरूपं अत्यन्तं प्रकाशमानं एव अस्ति। तस्य तेजसा जगत् सम्पूर्णं प्रकाशितं भवति, तदार्यम्णतानुगतं समस्तं जीवितं समर्थः करोति। सूर्यस्य प्रकाशः न केवलं भौतिकविश्वस्य चेतनामयतनं प्रकाशयति, अपितु आत्मज्ञानस्य चेतनायामपि प्रकाशं वितरोति।

सूर्यस्य स्थित्युदयगतिः सदैव सम्यक् अवलोकनीया भवति। सूर्यः प्राचीनकालेऽपि विद्यमानः सदैव उदयन्तं प्रकाशं वितरोति, तस्य उदये जनाः नवसृष्टिः एव उत्पन्ना भवन्ति। सूर्यस्य प्रभा सर्वत्र स्पष्टमानं भवति, तस्य प्रकाशे सदैव सर्वेषां जीवानाम् चेतना जाग्रतः भवति।

समाप्तिः

अतीव प्रकाशमानं सूर्यं वदामः। सूर्यस्य प्रकाशेन समस्तं जगत् संजातं भवति, तस्य प्रकाशे सदैव समस्तं जीवानाम् चेतना जाग्रतः भवति। सूर्यस्य प्रकाशं समस्तं जीवत्वं उत्पन्नयति, आत्मज्ञानस्य चेतनायामपि प्रकाशं वितरोति। तस्य स्थित्युदयगतिः सदैव सम्यक् अवलोकनीया भवति, सूर्यस्य प्रकाशे जीवानां चेतना यथा प्रकाशमाना सदैव जाग्रतः भवति। एवं सूर्यस्य स्तोत्रं समाप्तम्।

Facebook Comments
error: Content is protected !!