Essay

Essay on Mountain In Sanskrit

पर्वत: अद्भुतं स्वरूपं धाराधारीभिः पर्वताद्भिः यत्कृत्यते। पर्वतो नगो नाम गिरिराजः, उच्चश्रवास्तां महतां याति। पर्वतस्य शीर्षे तूणीरधारा गृह्यते। पर्वतात्प्रस्रवणमार्गः च उपलभ्यते। वन्यानि पशवो च अत्र विहन्ति। पर्वतानां रोचमानं वातापि यहाँ नृत्यति। नानाविधानि फलानि अत्र वृक्षाणि पर्वते प्रसरन्ति।

पर्वतः अत्र महीं स्तम्भयति एव, पर्वते स्थिता नद्यः प्रवाहं प्रवहन्ति। गिरिराजस्य शिखरं न अनेकधा उत्सवं प्रदर्शयति। अत्र आकर्षकं दृश्यं प्रतिभाति। निसर्गसौन्दर्यं पर्वते अत्यन्तं उत्कृष्टम्। पर्वते निर्मितं गुफा अपि अत्र विहाराय आनन्दम् अपाययति।

पर्वते स्थितं जलं प्रदीप्तं नगवृक्षाणां वनं च आलोकयति। पर्वते रमणीयं भ्रमणं कर्तुं सम्यक् समर्थं भवति। पर्वतस्य पार्श्वे गिरिनगराणि अवस्थिताः सन्ति। पर्वतः अत्र नानाविधा: प्राणिनः निवसन्ति। एष: पर्वत: भूमेः एकं अत्यधिकं उच्चतमं स्थानं प्रददाति।

एष: पर्वत: धनुर्वान् संसारसागरे स्थले स्थित:। पर्वतात् प्रवाहयन्ती नद्य: अपि निरन्तरं अवगच्छन्ति। एते पर्वताः निसर्गकलायाः अत्यन्तं महत्त्वं प्रददाति। अत्र देवतागणा: वासं करोति एव। इत्थं पर्वतः समस्तं संसारं प्रकाशयति, संसारस्य आनन्दं अधिकं करोति।

Facebook Comments
error: Content is protected !!