Essay on Democracy In Sanskrit
देशे लोकतन्त्रं प्रमुखं भवति। लोकतन्त्रं संस्कृते ‘प्रजासत्ता’ इत्येव प्रसिद्धं स्यात्। लोकतन्त्रे प्रत्येकः प्रजा स्वतन्त्रः एव भवति, तेषां स्वाधीनता च स्वतन्त्रता च संरक्षणीयतां प्राप्नुवन्ति।
लोकतन्त्रे प्रजास्त्रीयमतः प्रमुखं स्थानं प्राप्नुवन्ति। लोकतन्त्रे प्रत्येकः प्रजा चुनावेन नायकं निर्वाचयितुं सक्तः भवति। एवं प्रत्येकः प्रजा समाजे समर्पणशीलः भवति एवं राष्ट्रस्य समृद्धिं समाजस्य च प्रयत्नेन सहकरोति।
लोकतन्त्रे न्यायः एव प्रमुखं स्थानं प्राप्नुवन्ति। न्यायालयानि लोकतन्त्रे स्थाप्यन्ते, जनानां अधिकाराणि रक्षन्ति।
लोकतन्त्रे संसद्याः अधिकाराणि प्राप्नुवन्ति। संसद्याः प्रजास्य प्रत्येकं ध्येयं साधयन्ति, प्रजास्य समृद्धिं च संरक्षयन्ति।
इत्थम् लोकतन्त्रे प्रजाः स्वतन्त्राः, समर्थाः एव भवन्ति। तेषां स्वाधीनता, स्वतन्त्रता च सम्पूर्णं समाजं संरक्षयन्ति। अतः लोकतन्त्रं संस्कृतेऽपि महत्त्वपूर्णं भवति।