Essay

5 Lines On Earth In Sanskrit

पृथ्वी गोलकरी ग्रह: अस्ति।
(Prithvi golakari grahah asti.)

स एको जलधारायुत: द्वादशकर्षाणि विस्तृत:।
(Sa eko jaladharayutah dvadashakarshanivistrutah.)

अत: तस्य अनेक नद्य: जलं प्रदायन्ति।
(Atah tasya aneka nadyah jalam pradayanti.)

पृथ्वी महाभूमिः अत्यन्त सौम्या च।
(Prithvi mahabhoomih atyantaha saumya cha.)

तत्र अनेक प्राणिजना: निवासन्ति।
(Tatra aneka pranijanah nivasanti.)

Facebook Comments
error: Content is protected !!