Essay

Essay on Camel In Sanskrit

कर्णप्रियः उपवनस्थले विहरन्तः, अतीव शीतजलम् पिबन्तः, सहसा तत्र भूमिषु अभिमुखान् गच्छन्ति। तेषाम् एकम् विशेषं अद्वितीयं भवति – अतीव कण्टकातुराः चरन्ति ते।

स एव कर्णप्रियः नाम उपवनस्थले विहरन्तः, कम्बलयुतः, दृढगतिः, सम्पद्यन्ते च। सा एव कम्बलयुतः कमेल:। अत्र स्थले निवसतः कमेलः अतीव आवश्यकं वस्त्रम् भवति।

कमेलः एक अतीव उदारः प्राणिः भवति। अन्यानि पशूनि आश्रितान् किंचिद् खादन्ति, किंचिद् भक्षयन्ति, किंचिद् खिद्रयन्ति, परन्तु कमेलः सर्वाणि पशूनि आश्रितवन्तं सम्पूर्णम् अपेक्षते।

समुद्रतीरस्थले चरन्तं कमेलं अद्भुतानि कार्याणि करोति। तत्र यानं कर्मणि उपयुक्तं कमेलस्य प्रायो अत्यन्तं प्रियम् अस्ति। उपवनस्थले चरन्तं कमेलं अन्यत्र न दृश्यते। अत्र प्रयाणकाले नानाविधानि भोजनानि सम्प्राप्यन्ते।

समुद्रतीरस्थले चरन्तं कमेलं पश्चिमेऽभिप्रयाणं कुर्वन्तं पश्चिमं प्रदेशं गच्छन्तं नगरं च गच्छन्तं अधिकं कर्तुं उपयुज्यं भवति।

एषः अतीव उपयोगवान् एव कर्णप्रियः कमेल:। अत्र कमेलः एक विशिष्टः प्राणी अस्ति, जीवने अतीव महत्त्वपूर्णं भागं भवति।

Facebook Comments
error: Content is protected !!