Essay

Earth Essay In Sanskrit

पृथ्वी सर्वस्य जीवनाय स्थिता। अस्या भूमिर्ननादृताणि जलानि, वन्यजनाः, वनस्पतयः च सन्ति। सा धर्मभूमिः, सौन्दर्यभूमिश्च। यस्यां नगराणि, कृषिक्षेत्राणि, वन्यजीवाः सम्यञ्च स्थिता भवन्ति।

पृथ्वी विशाला ग्रहः, तस्यां अनेके विभिन्नकलाः दृश्यन्ते। पर्वताः, नद्यः, समुद्राः, वन्यजनाः, विभिन्नप्रकाराः क्षेत्राणि आद्याः पृथिव्यामस्ति। तस्यामस्ति अनेकानि जलधाराः, वनस्पतिसंघा: यत्र पर्यावरणं समृद्धं सन्ति।

पृथ्वी जनानां समृद्धिर्भवति। यत्र कृषिः, उद्योगाः, वाणिज्यं समृद्धं सन्ति, तत्र जनानां आर्थिक: वृद्धिर्भवति। प्राकृतिक समृद्धि: तस्यां सदा सन्ति।

पृथ्वी संरक्षणार्थम् अत्यन्तम् महत्त्वं प्राप्नोति। अनेकानि प्राकृतिकानि परिसरं प्राणिजीवानां अधिष्ठाति। तस्या: संरक्षणं कर्तुं प्रत्येकं व्यक्तिः जागरूकः भवेत्। परिसरं संरक्षयितुं शक्यम् अस्ति, यदि प्रत्येकः व्यक्तिः सहयोगं करोति।

अत्र पृथ्व्यां सदा सततं संरक्षणं करोतुं प्रत्येकं व्यक्तिः समर्थ: भवेत्। एवं पृथ्वी सदा सुखिनी भविष्यति।

Facebook Comments
error: Content is protected !!