Essay

5 Lines On Classroom In Sanskrit

विद्यालये शिक्षायाम् अत्यन्तं महत्त्वं अस्ति।
(Vidyālaye śikṣāyām atyantaṁ mahattvaṁ asti.)

विद्यार्थाः समाजस्य नामम् उत्कृष्टयन्ति।
(Vidyārthāḥ samājasya nāmam utkṛṣṭayanti.)

उपाध्यायाः शिक्षकाः प्रेरकाः च भवन्ति।
(Upādhyāyāḥ śikṣakāḥ prerakāḥ ca bhavanti.)

शालायां विद्या विकसति अधिकारिणां।
(Śālāyāṁ vidyā vikasati adhikāriṇāṁ.)

समये समये प्रश्नोत्तरम् भवति।
(Samaye samaye praśnottaram bhavati.)

Facebook Comments
error: Content is protected !!