Essay

Sun Essay In Sanskrit

सूर्यः एकः प्रमुखः तारा अस्ति। अस्य देहः प्रकाशमानं धारयति, ज्योतिः रूपेण प्रस्फुटं करोति। सूर्यः जीवनमाधारः अस्ति, पृथ्वीयाः उष्णतायाः कारणं अभवत्।

सूर्यस्य चक्षुः प्राणिषु जगतः प्रकाशनम् करोति, सञ्चारिणां जीवानां वृद्धिं प्रोत्साहयति। अस्य प्रकाशेन जगत् सुन्दरं स्वरूपं प्राप्तम्।

सूर्यस्य स्थानं सप्तमे ग्रहलग्ने अस्ति, अस्य परिक्रमणं यावत्परिवृत्तं भाग्यं करोति। सूर्यः जगति प्रकाशं दानं करोति, यथा वनस्पतीनां फलं उत्पत्स्यते, जलजीवाः प्राणिनः जीवनं प्राप्नुवन्ति।

सूर्यस्य सञ्चारः नित्यः अस्ति, अन्तरिक्षे अदृश्यः चलति। दिनेन्द्रियजनाः सूर्यस्य प्रतिभाति निरीक्षणं कुर्वन्ति, रात्रीन्द्रियजनाः अस्य स्मरणं करोति।

सूर्यः न केवलं जीवनस्य आधारः अस्ति, बलिदानं करोति, ज्ञानं प्रकाशयति। अतः तस्य उपासनं मनुष्यानां विविधाः प्रथाः अनुष्ठीयन्ते, धर्मशास्त्रं सूर्यस्य प्रसादेन प्राप्तम्।

इत्येतद् सूर्यस्य वर्णनं संस्कृते। सूर्यो नित्यं जगति प्रकाशं दातुं प्रेरितोऽस्ति, अतः अस्माकं जीवनं सदा सौभाग्यसंपन्नं भवतु।

Facebook Comments
error: Content is protected !!