Essay

Essay on Bal Gangadhar Tilak In Sanskrit

भारतस्य स्वतंत्रतायां अनिवार्यं योगदानं दत्तवान् बालगङ्गाधरः तिलकः। सः अनेकान् प्रेरणामुद्राः चिन्तयन् जनान् जागरुकं कृत्वा, स्वतंत्रतासन्देहं भारतस्य लोकचरितायामपि प्रवर्तयन्। तत्सर्वं अद्भुतं प्रेरितुं ब्रह्मराष्ट्रं स्थापयन् विभूतिमान्सः।

तिलकः नाम्ना प्रसिद्धः, अत्र भारतीयराष्ट्रकोशे लेखितस्य। तिलकस्य जन्मः महाराष्ट्रदेशे भारतेऽस्ति। विद्यालयं तस्य क्रूरदैनिकेषु प्रचारार्थं अपि सम्पन्नं न भवति। यः विद्यालये अनुष्ठानं कुर्वन् तस्य आत्मविश्वासः एव अत्यल्पः आसीत्।

तस्य विचारधारास्तु स्वतन्त्रतानुद्दिपनप्रधानाः आसन्। तस्य विशेषतः “केसरी” इत्यस्मिन् पत्रिकायामन्यत्र च तत्स्वतन्त्रताप्रकाशनप्रयोगाः अपि वार्तालापायामुद्रिताः।

तिलकस्य योगदानं अनेकधा उत्पन्नम्। प्रथमं, तस्य उद्यमात्मकः विशेषः जनान् जागरूकं कृत्वा स्वतंत्रतायां प्रचारं कृतवान्। द्वितीयं, तस्य विचारधाराः राष्ट्रकार्येषु उत्कृष्टाः आसन्। तृतीयं, तस्य लेखनकौशलं अद्भुतं आसीत्। तस्मात् तिलकस्य कृतयः अद्भुताः आसन्।

तिलकस्य महत्त्वं इतरेषां भारतीयानामपि जीवने प्रकाश्यते। तस्य नाम भारतीयस्य स्वाभिमानं तृणवत्तु विप्रयोगशीलं सर्वदा अभवत्। भारतीयस्य स्वाधीनतामनस्कत्वे तिलकस्य अत्यन्तं योगदानं आसीत्।

सर्वेषां भारतीयानां च मनोदशानां विकासाय तिलकस्य महत्त्वं अपि अद्भुतं आसीत्। तिलकस्य कार्ये सततं सम्पूर्णभारतीयानां प्रेरणा स्थिता आसीत्। तस्मात् तिलकस्य महत्त्वं अत्यन्तं सर्वदा प्रकाश्यते।

Facebook Comments
error: Content is protected !!