Essay

10 Lines On Abdul Kalam In Sanskrit

अब्दुल कलामः भारतस्य प्रसिद्धः वैज्ञानिकः आसीत्।
तस्य जन्मः १५ अक्टोबर् १९३१ इति इतिहासे उपलभ्यते।
अब्दुल कलामः अत्यन्तं साधारणजनः आसीत्, तथापि उच्चाध्ययने प्रवीणः आसीत्।
तस्य प्रमुखं कार्यं बहुविधं संबद्धं विज्ञाने वर्तते च।
तस्य शैक्षिकः पथः अत्यन्तं सफलः आसीत्।
भारतीय अन्तरिक्ष कार्यानां प्रवर्तकत्वे अब्दुल कलामः प्रसिद्धः आसीत्।
तस्य प्रेरणामूलकं जीवनं बहुजनेषु आदरणीयम् आसीत्।
विश्वस्य एकं अत्यन्तं समृद्धं लोकं सृजने अब्दुल कलामः प्रेरणास्त्रोतः आसीत्।
उपदेशकः अभियानानि संचालयितुं समर्थः आसीत्।
अब्दुल कलामः अपि स्वस्थ्यं विद्यार्थिनां चिन्तयाम् आसीत्।

Facebook Comments
error: Content is protected !!