Essay

Essay on My Home In Sanskrit

मम गृहः अस्ति। अयं गृहः अन्यानि गृहाणि सुन्दरतमानि च अस्ति। मम गृहे द्वे अन्यानि गृहाणि उत्तरे अस्ति। अस्मिन् गृहे मम पिता, मम माता, मम भ्राता, अहं च वसामः। अस्मिन् गृहे द्वे कुटुम्बिनः अस्मभ्यं सह निवसन्ति।

अयम् गृहः सुखदुःखे आसक्तिं दर्शयति। यतः सुखे आश्रयं प्राप्नोति, दुःखे च सहायं लभते। इदम् गृहं मम आश्रयः, मम संस्काराः च प्राप्तव्याः अनुभवाश्च इत्यत्र सत्यं भवति।

मम गृहं सुन्दरं वन्यदृश्यैः सज्जितं अस्ति। अस्मिन् गृहे उत्तमा आध्यात्मिक वातावरणं उपलब्धम् अस्ति। सर्वेषां सहवासः सौख्यं और्जजानि च ददाति।

गृहं सन्तुष्टिं प्रददाति, शांतिं प्रददाति। यतः गृहे सदा प्रेम भावः अस्ति, एवं सन्तोषः, आनन्दः च आत्मनः प्राप्यन्ते।

मम गृहं स्थायित्वम्, सुरक्षा, आरामः, विश्रामः च ददाति। एवं मम गृहं मम जीवनस्य अत्यन्तं महत्त्वम् प्राप्नोति।

Facebook Comments
error: Content is protected !!