Essay

5 Lines On Sun In Sanskrit

सूर्यः प्रकाशस्वरूपः।
(Sūryaḥ prakāśasvarūpaḥ.)
The Sun is the embodiment of light.

सूर्यः आकाशे विद्यमानः।
(Sūryaḥ ākāśe vidyamānaḥ.)
The Sun resides in the sky.

सूर्यः भूमौ प्रकाशं करोति।
(Sūryaḥ bhūmau prakāśaṁ karoti.)
The Sun illuminates the Earth.

सूर्यः जीवनस्य प्राणिनः।
(Sūryaḥ jīvanasya prāṇinaḥ.)
The Sun is vital for all living beings.

सूर्यः संसारस्य निर्णयकारी।
(Sūryaḥ saṁsārasya nirṇayakārī.)
The Sun is the determinant of the world.

Facebook Comments
error: Content is protected !!