Essay

Essay On Classroom In Sanskrit

शिक्षायाम् सर्वेषां मुख्यभूमिः शाला अस्ति। एषा भूमिः विद्यार्थिनां अध्ययनाय स्थाप्यते च। शालायाम् शिक्षकः अध्यापकः च उपस्थितः भवति, तेषाम् प्रमुखकार्यं विद्यार्थिनां शिक्षणं कर्तुं प्रेरयितुं च।

शालायाम् विद्यार्थिनः अध्ययनम् करोति। ते शिक्षकस्य अध्यापनानुसारं पाठानि श्रवणं कुर्वन्ति च, अपि च विविधान् क्रियाः अभ्यस्ताः भवन्ति। शालायाम् उपस्थितं सामग्रीणि ज्ञानयन्ति, विद्यार्थिनः आत्मविश्वासम् प्राप्नुवन्ति च।

शालायाम् प्रत्येकं स्थानं अस्ति जहाऽत्र विद्यार्थिनः उपविष्टवन्ति च। स्थानं शुचिः सम्बद्धः भवति तथा विद्यार्थिनः प्रतियोगिनः न स्पृशन्ति।

शालायां प्रतिदिनं विभिन्नानि कार्याणि आचर्यन्ते। अभ्यासः, प्रयोगः, परीक्षणं च तानि कार्याणि समर्थं कुर्वन्ति।

शालायां साहाय्यं कर्तुं विभिन्ने उपकरणानि उपलब्धानि भवन्ति। उदाहरणार्थं, वाद्ययन्त्रं, ग्राफिक्स्तण्डः, कम्प्यूटरम् इत्यादिः।

शालायाम् धात्रिणः सम्भवन्ति ज्ञानस्य समयः च। सहचरित्रः अन्वेषणं कर्तुं, प्रश्नाः पूछितुं, चिन्तनं कर्तुं च विद्यार्थिनः प्रेरयन्ति।

एवम् शाला एव एकं महत्त्वं धारयति ज्ञानस्य प्राप्त्यै च आत्मविकासाय च। यथा शिक्षिताः विद्यार्थिनः समाजस्य सदस्या भवन्ति, तथा समाजः सुदृढः भवति।

एषा शाला समाजस्य सामूहिकं ज्ञानस्य स्रोतं अस्ति, ज्ञानयोग्यानां समृद्धिं च प्रोत्साहयति। यद्यपि आधुनिकतया विद्यालयसामग्री युक्ता अस्ति, तथापि शालायाः महत्त्वं अज्ञानश्च अस्ति च।

अतः, शालायां विद्यार्थिनः सदा सततं सज्जिताः भवेयुः, अध्यापकानां निरन्तरं प्रेरिताः भवेयुः च। तदा हि शिक्षा सर्वेषां सर्वकार्येषु उत्तमं प्राप्तुं शक्यते।

Facebook Comments
error: Content is protected !!