Time Essay In Sanskrit
संसारस्य परिचयस्य कारणं कालः। कालः सर्वभूतानां साक्षी, अविद्यानिवृत्त्यर्थं साधनम्। कालः अनन्तः, नाशः च स्थितिः च। अनेकैः दृश्यमानः, नानाविधानि परिणामानि जनयति।
कालस्य नियमो लोके सर्वत्र अवश्यं पालनीयः। सन्ध्यासमये सूर्यस्य अस्तं वा प्रतीत्या अदृष्टपूर्वं समागतिः, तदैव विद्यते।
सर्वं कालेन परिवर्त्तमानम्, कालेन सर्वं नाशमेति। कालस्य न गतिः, न विपर्ययः। तस्याम्बु नित्यतां न विना संसारः प्राप्यते।
यदि मनुष्यः समयमनुसरेत्, तदा विश्वं समयेन नियतम् अभविष्यत्। समयो जीवनस्य मूलं, संसारस्य व्यवस्था, तस्मात् अयं महत्त्वपूर्णः एव संसारस्य अंगः।
समयः सर्वेषां परिमाणम्, अनेकैः प्रकारैः अभिव्यक्तं। जीवने व्ययः, युगे उत्तरणं, सृष्टौ निर्माणं, विद्यायां पाठः, संस्कृतायां स्मरणं, धर्मे सत्यं, स्नाने पापनाशः, पूजायां परमात्मनि आराधना च समयेन नियता एव।
समयस्य महत्त्वं अपि वेदान्तशास्त्रे स्पष्टं प्रतिपाद्यते। “पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।” इत्यादिना। इत्थं जीवने समयः एकमात्रं सच्चिदानन्दम्।
समयः अतीव मौल्यवान्। यस्मात् तस्मात् समयं सर्वेषां परिगणयेत्, तस्मात् सर्वान् समये सम्मानं कर्तव्यम्। समये विपरीतभावं प्राप्य विनाशाय मार्गः नास्ति।
अतः समयं सदा स्मरेत्, लाभं समयेन निश्चितं कुर्यात्। समये समयं समयेत्। तथा हि धर्मेण पूजायां स्मरणं, स्नाने पापनाशः, विद्यायां ग्रहणं, संस्कृतायां अध्ययनं, आहारः, निद्रा, भोजनं, आचारः, विचारः, क्रियाः, प्रियाः विचाराः सर्वे समयेन नियताः।
समयस्य नास्ति मूलं, धर्मः समये स्थितः, समये स्थानं च मार्गः। यस्य समये नियताः सर्वे, स समयेन सदा सहितः जीवति।