Essay

10 Lines On Importance Of Cleanliness In Sanskrit

शुचित्वस्य महत्त्वं प्रस्तुतं समये नूनम्।
सर्वेषाम् आरोग्यलाभः शुचित्वात् हि प्रभावति।
देशे देशान्तरे चैव शुचित्वं परमं सदा।
शुचित्वं हि धर्मस्य मूलं सर्वस्य धीमतः।
शरीरे स्वास्थ्यमानन्दं शुचित्वेन गणाम्यहम्।
शुचित्वं धार्मिकी लक्ष्मीः संग्रहेषु सदा प्रिया।
स्वच्छतायाम् आविशति सुखं सम्पद्यते नरः।
अशुचित्वं हि पापानां कारणं सर्वदान्यथा।
नाशुचित्वं च सम्प्राप्य धर्मं धार्मिकवत्स्यति।
शुचित्वं परमं स्वास्थ्यं शुचित्वं परमं सुखम्।

Facebook Comments
error: Content is protected !!